तिवारी अवदत्, “एषः केतली कृष्णा इति वक्तुं शास्त्रीयः प्रकरणः अस्ति।” सः अपि अवदत् यत्, “योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः कोविड-महामारी-काले सर्वाधिकं दुर्व्यवस्थापनं कृतवान् राज्यम् आसीत्, यत्र गंगा-नद्याः शवः प्रवहन्ति स्म । “तथापि अस्माकं Covid प्रबन्धनं प्रश्नं कर्तुं तस्य पुरुषस्य साहसं वर्तते।”

आदित्यनाथस्य 'उदन खटोला' इति टिप्पणीं प्रति प्रतिक्रियां दत्त्वा तिवारी अवदत् यत्, "अहं न निश्चितः यत् तस्य वास्तविकरूपेण मम अभिप्रायः आसीत् वा सः स्वस्य एव प्रधानमन्त्री नरेन्द्रमोदीं लक्ष्यं कृतवान्, यः गुजराततः उत्तरतः च सः राज्ये वाराणसीतः निर्वाचनं लड़ति, सह यस्मै आदित्यनाथः सुखी सम्बन्धं न भोक्तुं शक्नुवन्।”

सोमवासरे अत्र यूपी-सीएम-महोदयस्य निर्वाचनभाषणस्य प्रतिक्रियां दत्त्वा तिवारीः अवदत् यत् स्वस्य पूर्वसंसदीयक्षेत्रस्य (आनन्दपुरसाहबस्य) एकस्य अपि व्यक्तिस्य बहिः गन्तुं गृहं गन्तुं वा आवश्यकता नास्ति। .

सः अवदत् यत् सांसदत्वेन सः भाजपायाः मनमाना लॉकडाउनस्य समये सर्वेषां समुचितं भोजनं, परिचर्या च भवतु इति सुनिश्चितं कृतवान्।

तिवारी इत्यनेन स्वस्य प्रतिद्वन्द्वी भाजपा प्रत्याशी संजय टण्डन् इत्यस्मै भाजपासर्वकारस्य १० वर्षाणां तुलनपत्रं प्रदातुं अपि आह, काङ्ग्रेसघोषणापत्रं "असत्यस्य पुटम्" इति उक्तस्य टण्डन् इत्यस्य विषये स्पष्टं खननं कृत्वा।

घोषणापत्राणि प्रतिज्ञानि सन्ति, येषां तत्क्षणं निरस्तं कर्तुं न शक्यते इति वदन् तिवारी अवदत् यत्, "भवद्भिः निरस्तीकरणात् पूर्वं प्रतीक्ष्य पश्यितव्यम्" इति।

चण्डीगढस्य एकमात्रस्य लोकसभासीटस्य मतदानं जूनमासस्य प्रथमदिनाङ्के भविष्यति।