यदि लीकेजस्य विकासः निरन्तरं भवति तर्हि प्रारम्भिकजागृतेः अनुसारं अधः प्रायः २१,००० जनाः प्रभाविताः भवितुम् अर्हन्ति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

जलबन्धस्य समीपे निवसतां निवासिनः स्थानान्तरणं, जलाशयात् जलं बहिः पम्पं करणं च इत्यादीनि उद्धारप्रयासाः प्रचलन्ति ।

एतावता जलाशयस्य जलस्तरः १२५ मीटर् यावत् न्यूनीकृतः अस्ति तथा च लीकेजस्य प्रभावी नियन्त्रणं कृतम् अस्ति । निवासिनः बृहत्रूपेण स्थानान्तरणं क्षणाय न सज्जीकृतम् इति स्थलस्य विशेषज्ञाः अवदन्।

जूनमासस्य १६ दिनाङ्कात् आरभ्य हुनान्-नगरे वर्षस्य सर्वाधिकं वर्षा अभवत्, येन केषुचित् प्रदेशेषु ऐतिहासिक-अभिलेखाः भङ्गाः अभवन् ।