तिरुवनन्तपुरम्, राज्यस्य मद्यनीतिसंशोधनार्थं वामसर्वकारेण कृतस्य कथितस्य कदमस्य न्यायिकजाँचस्य आग्रहं कृत्वा विपक्षः संयुक्तलोकतांत्रिकमोर्चा १२ जून दिनाङ्के अत्र केरलविधानसभायाः कृते पदयात्राम् करिष्यति।

यूडीएफ-संयोजकः एम एम हसनः अवदत् यत् विपक्षस्य मोर्चा अपि इच्छति यत् कथिते घोटाले आरोपानाम् सामना कुर्वन्तः आबकारी-पर्यटनमन्त्रिणः राजीनामा दद्युः।

"यूडीएफ विधानसभायाः अन्तः बहिश्च आन्दोलनं तीव्रं करिष्यति। यदि सर्वकारः न्यायिकजाँचार्थं सज्जः नास्ति तर्हि विपक्षः विरोधं तृणमूलस्तरं प्रति नेष्यति" इति सः अत्र पत्रकारैः सह अवदत्।

'शुष्कदिवसस्य' मानदण्डस्य परित्यागार्थं मद्यनीतिसंशोधनस्य कथितस्य कदमस्य विषये विभिन्नपक्षेभ्यः तीव्रसमालोचनायाः सामनां कुर्वन् यूडीएफ-सङ्घटनेन विधानसभायात्रायाः घोषणा कृता।

राज्यसर्वकारः 'शुष्कदिवसस्य' मानदण्डस्य (यस्मिन् प्रत्येकं पञ्चाङ्गमासस्य प्रथमदिने राज्ये मद्यविक्रयणं निषिद्धं भवति) परित्यक्तुं विचारयति इति समाचारानां अनन्तरं एषा आलोचना अभवत्, येन राज्ये राजनैतिकतूफानः उत्पन्नः।

यदा काङ्ग्रेस-नेतृत्वेन यूडीएफ-पक्षेण एलडीएफ-सर्वकारेण बार-स्वामिनः ‘अनुकूल’-रूपेण घूसः गृह्णाति इति आरोपः कृतः, तदा वामपक्षः अद्यापि स्वस्य मद्यनीतेः विषये किमपि विचारं न कृतवान् इति दावान् अकरोत्

हसनः आरोपितवान् यत् बारस्वामिनः आबकारी-पर्यटनमन्त्रिणां ज्ञानेन घूसस्य दानाय धनं सङ्गृहीतवन्तः।

"कति कोटिः सङ्गृहीताः? भाकपा (एम) कियत् प्राप्तवती? तस्य अन्वेषणं कर्तव्यम्" इति सः अवदत्।

यूडीएफ-संयोजकः अपि आरोपितवान् यत् न केवलं राज्यस्य आयं वर्धयितुं, अपितु मार्क्सवादी-पक्षस्य धनं वर्धयितुं च सर्वकारः 'शुष्कदिनम्' परिहरितुं योजनां कुर्वन् अस्ति।

कथितस्य घोटाले विषये वास्तविकतथ्यानि प्रचलति अपराधशाखायाः अन्वेषणद्वारा न बहिः आगमिष्यन्ति इति सः अवदत्, तथा च इच्छति यत् सर्वकारः न्यायिकजाँचस्य आदेशं दातुम्।