मत्स्य ग्रीष्मकालीन मीट 2024 प्रधानमन्त्री मत्स्य सम्पद योजना पर विशेष ध्यान देकर विभिन्न योजनाओं की उपलब्धियों को भी प्रकाशित किया जाएगा। सर्वे राज्याः केंद्रशासनिकाः च स्वप्रगतिः, चुनौतीः, अवसराः च साझां करिष्यन्ति, भविष्यस्य कार्यपद्धतिं च चॉकं करिष्यन्ति।

मुख्यविषयाणि मत्स्यप्रदर्शनी, मन्त्रिभिः राज्य / यूटी वार चर्चा, मत्स्यपालनपरियोजनानां आभासी उद्घाटनं तथा मत्स्यजीविभिः/मत्स्यजीविभिः सह अन्तरक्रिया, लाभार्थिभ्यः केसीसीवितरणं तथा च लाभार्थिभ्यः पीएमएमएसवाई उपलब्धिपुरस्कारपत्राणि, डिजिटलवाणिज्यस्य कृते मुक्तजालस्य अभिनन्दनं च भविष्यन्ति (ONDC) तथा च जहाजे मत्स्यकृषक उत्पादकसङ्गठनम् (FFPOs) इति ।

मत्स्यपालनं जलकृषिः च एकः आशाजनकः क्षेत्रः अस्ति यः प्राथमिकस्तरस्य प्रायः ३ कोटिमत्स्यजीविनां मत्स्यकृषकाणां च आजीविकायाः, रोजगारस्य च अवसरान् प्रदाति तथा च मत्स्यपालनस्य मूल्यशृङ्खलायां बहवः अपि प्रदाति भारतं वैश्विकमत्स्योत्पादने प्रायः ८% भागं प्राप्य द्वितीयः बृहत्तमः मत्स्योत्पादकः देशः अपि अस्ति । वैश्विकरूपेण भारतं जलकृषी-उत्पादने अपि द्वितीयस्थाने अस्ति, शीर्ष-झींगा-उत्पादक-निर्यात-राष्ट्रेषु अन्यतमः अस्ति तथा च तृतीय-बृहत्तम-कॅप्चर-मत्स्य-उत्पादकः अस्ति

आधिकारिकवक्तव्ये उक्तं यत्, "मत्स्यपालनं जलकृष्यक्षेत्रस्य अपारक्षमतां स्वीकृत्य तथा च केन्द्रितस्य समग्रविकासाय च केन्द्रसर्वकारेण मत्स्यपालनजलकृषीक्षेत्रे अद्यपर्यन्तं सर्वोच्चनिवेशस्य अनुमोदनं कृतम्।

मत्स्यक्षेत्रे ३८,५७२ कोटिरूप्यकाणां निवेशस्य कुलनिवेशे भारतसर्वकारस्य योजनानां माध्यमेन प्रभावशालिनः परियोजनाः उपक्रमाः च वित्तीयसहायता अन्तर्भवति। एतेषु नीलक्रान्तयोजना (५,००० कोटिरूप्यकाणि), मत्स्यपालनजलसंरचनाविकासकोषः (एफआईडीएफ, ७,५२२ कोटिरूप्यकाणि), प्रधानमन्त्री मत्स्यसम्पादयोजना (पीएमएमएसवाई, २०,०५० कोटिरूप्यकाणि) तथा च पीएमएमएसवाई-प्रधानमन्त्री मत्स्यसमृधिसाहस्य अन्तर्गतं उपयोजना च अन्तर्भवति योजना (PM-MKSSY, Rs 6000 crore) फरवरी 2024 में अनुमोदित।