केन्बरा [ऑस्ट्रेलिया], आस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थोनी अल्बानीस् सोमवासरे केन्बरानगरे वार्षिकनेतृसभायां चीनस्य प्रधानमन्त्री ली किआङ्ग इत्यनेन सह मिलितवान्। अल्बानीज-सहितस्य वार्तालापं "निष्कपटं, गहनं, फलप्रदं च" इति उक्त्वा ली इत्यनेन उक्तं यत् ते द्वयोः देशयोः मध्ये केषाञ्चन मतभेदानाम्, असहमतिनां च विषये अपि विचारान् आदानप्रदानं कृत्वा तान् सम्यक् प्रबन्धयितुं सहमताः।

ली इत्यस्य यात्रा सप्तवर्षेभ्यः चीनदेशस्य प्रधानमन्त्रिणा आस्ट्रेलियादेशस्य प्रथमं भ्रमणं भवति तथा च द्वयोः राष्ट्रयोः एकदा हिमवत् सम्बन्धस्य अधिकं विगलनं दर्शयति इति एबीसी न्यूज् इति वृत्तान्तः।

समागमस्य अनन्तरं पत्रकारैः सह वदन् ली किआङ्ग् इत्यनेन उक्तं यत् द्वयोः देशयोः मध्ये उच्चस्तरीयं आदानप्रदानं निर्वाहयितुम्, विधायिकानां, सर्वकारीयविभागानाम्, राजनैतिकदलानां च मध्ये आदानप्रदानं सुदृढं कर्तुं च सहमतिः अभवत्।

ली किआङ्गः अवदत् यत्, "अधुना एव प्रधानमन्त्रिणा अल्बानीजः मया च एकः निष्कपटः, गहनः, फलप्रदः च समागमः कृतः, बहु सहमतिः च प्राप्तवन्तौ। वयं द्वौ अपि अस्माकं द्विपक्षीयसम्बन्धस्य सम्यक् लक्षणं समर्थयितुं, तस्य सुधारस्य विकासस्य च गतिं सुदृढं कर्तुं च सहमतौ अभवताम्। वयं अस्य सम्बन्धस्य परिभाषां व्यापकरणनीतिकसाझेदारीरूपेण, परस्परसम्मानं विश्वासं च कर्तुं, सकारात्मकदृष्टिकोणेन अस्य सम्बन्धस्य दर्शनं, निबन्धनं च कर्तुं स्वप्रतिबद्धतां पुनः पुष्टिं कृतवन्तः।

"उच्चस्तरीयपरस्परक्रियाः निर्वाहयितुम्, विधायिकानां, सर्वकारीयविभागानाम्, राजनैतिकदलानां च मध्ये आदानप्रदानं सुदृढं कर्तुं, संस्थागतसंवादस्य विविधक्षेत्राणि पूर्णतया पुनः आरभ्य स्वभूमिकां पूर्णतया आनयितुं पक्षद्वयं सहमतम्। अस्माभिः केषाञ्चन मतभेदानाम् अपि निष्कपटतया विचारविनिमयः अभवत् तथा असहमतिः च अस्माकं व्यापकरणनीतिकसाझेदारी इत्यस्य अनुकूलरूपेण तान् सम्यक् प्रबन्धयितुं सहमतः अभवत्" इति सः अवदत्

चीनदेशस्य प्रधानमन्त्रिणा उक्तं यत् आस्ट्रेलिया-चीन-देशयोः व्यापारः, शिक्षा, जलवायुपरिवर्तनं, संस्कृतिः, बौद्धिकसम्पत्त्याः च विषये अनेके सहकार्यदस्तावेजेषु हस्ताक्षरं कृतम्। ली इत्यनेन उक्तं यत् चीनदेशः आस्ट्रेलियादेशश्च परस्परं आर्थिकव्यापारचिन्तानां सम्बोधनाय तथा च न्यायपूर्णं, मुक्तं, अभेदभावं च व्यावसायिकवातावरणं प्रदातुं रणनीति आर्थिकसंवादः, संयुक्तमन्त्रिआर्थिकआयोगः, मुक्तव्यापारसम्झौतासमितिः इत्यादीनां एतादृशानां संवादतन्त्राणां सदुपयोगं करिष्यन्ति कम्पनी।

आस्ट्रेलियादेशस्य पीएम अल्बानीजः एतां वार्ताम् "रचनात्मकं" इति उक्तवान्, वार्तां विना राष्ट्रद्वयं मतभेदं सम्बोधयितुं न शक्नोति इति च बोधयति।

समागमानन्तरं पत्रकारैः सह वदन् अल्बानीजः अवदत् यत्, "अद्य अस्माकं वार्षिकनेतृसभायां वयं रचनात्मकं चर्चां कृतवन्तः, गतवर्षे बीजिंगनगरे अस्माकं वार्षिकसभायाः आधारेण। मम सर्वकारेण चीनेन सह आस्ट्रेलियादेशस्य सम्बन्धस्य केन्द्रे संवादः स्थापितः यतः एषः एव अस्ति सर्वदा यदा वयं प्रत्यक्षतया परस्परं व्यवहारं कुर्मः तदा सर्वाधिकं प्रभावी भवति” इति ।

"तथा वयं अस्माकं साझीकृतहितेषु प्रगतिम् कुर्मः क्षेत्रीयस्थिरतायाः रक्षणं च कुर्मः। संवादं विना अस्माकं मध्ये यत् किमपि भेदं उत्पद्यते तस्य सम्बोधनं कर्तुं न शक्नुमः। ऑस्ट्रेलिया-चीन-देशयोः अस्माकं सङ्गतिं नवीनीकरणं पुनः सजीवीकरणं च कृतम्। वयं एकस्याः श्रेण्यां सहमताः अस्मत् अद्यत्वे एमओयू-व्यवस्थाः व्यवस्थाः च ये अस्माकं व्यावहारिकसहकार्यं निरन्तरं आकारयिष्यन्ति, चालयिष्यन्ति च यतः वयं सम्बन्धस्य स्थिरीकरणस्य प्रक्रियां निरन्तरं कुर्मः" इति सः अजोडत्।

अल्बानीजः अपि केन्बरानगरे चीनदेशस्य प्रधानमन्त्रीणां स्वागतं कृतवान् । X इत्यत्र एकस्मिन् पोस्ट् मध्ये अल्बानीस् इत्यनेन उक्तं यत्, "केन्बरानगरे स्वागतम्, प्रीमियर ली किआङ्ग्।"

चीनदेशस्य प्रधानमन्त्री ली किआङ्गः शनिवासरे आधिकारिकभ्रमणार्थं आस्ट्रेलियादेशम् आगतः इति सिन्हुआ-पत्रिकायाः ​​समाचारः। आस्ट्रेलियादेशस्य विदेशमन्त्री पेनी वोङ्ग् इत्यनेन विमानस्थानके तस्य स्वागतं कृतम् । सः त्रिराष्ट्रयात्रायाः भागरूपेण न्यूजीलैण्ड्देशस्य आधिकारिकयात्रायाः अनन्तरं आस्ट्रेलियादेशम् आगतः ।