बिशुनपुर (मणिपुर) [भारत], भारतीयसेना रेडशील्ड सेण्टर आफ् वेलनेस् एण्ड एक्सीलेन्स इत्यस्य अन्तर्गतं प्रशिक्षितानां १३ छात्राणां अभिनन्दनं कृतवती, ये लोकप्रियतया मणिपुर सुपर ५० इति नाम्ना प्रसिद्धाः सन्ति, ये राष्ट्रियपात्रताप्रवेशपरीक्षायां (NEET) २०२४ सफलतापूर्वकं निर्गतवन्तः।

मणिपुरस्य बिष्णुपुरजिले आयोजिते आयोजने सेनायाः वरिष्ठाधिकारिणः रोहितश्रीवास्तवः, निदेशकः नेइडो तथा अभ्यर्थीनां अभिभावकाः च शोभितवन्तः।

भारतीयसेना छात्राणां, तेषां समर्पितानां शिक्षकाणां, समर्थकानाम् अभिभावकानां च अथकप्रयत्नानाम् स्वीकारं कृत्वा समारोहस्य आरम्भः अभवत्।

रेड शील्ड डिविजनस्य जीओसी इत्यनेन मणिपुरतः आगतानां १३ छात्राणां अभिनन्दनं कृतम्, ये गतवर्षे मणिपुरस्य विभिन्नजिल्हेभ्यः चयनितस्य २०२३-२०२४ NEET बैचस्य ३५ छात्राणां समूहस्य भागाः आसन्। एतेषां छात्राणां जून २०२३ तः एप्रिल २०२४ पर्यन्तं मणिपुरसुपर ५० कक्षासु कठोरप्रशिक्षणं सज्जता च अभवत् ।

उल्लेखनीयं यत् १३ छात्राः प्रथमप्रयासे २०२४ तमस्य वर्षस्य NEET परीक्षां स्वीकृत्य ३७% सफलतां प्राप्तवन्तः ।

रेड शील्ड सेण्टर आफ् वेलनेस् एण्ड् एक्सीलेन्स अथवा मणिपुर सुपर ५० इति भारतीयसेना, एसबीआई फाउण्डेशन, राष्ट्रिय अखण्डता शैक्षिकविकाससङ्गठनस्य (एनआईईडीओ) च सहकारिणी उपक्रमः अस्ति

अस्याः परियोजनायाः उद्देश्यं मणिपुरे विपन्नपृष्ठभूमिकानां योग्यानां छात्राणां निःशुल्कं आवासीयप्रशिक्षणं प्रदातुं वर्तते। भारतीयसेनायाः योगदानं भवति आवासस्य व्यवस्थापनं, परियोजनायाः स्थापना, छात्राणां समग्रविकासं सुनिश्चित्य निरन्तरनिरीक्षणस्य प्रस्तावः च। सीएसआर-साझेदाररूपेण कार्यं कुर्वन् एसबीआई-प्रतिष्ठानेन पर्याप्तं आर्थिकसमर्थनं कृतम्, यदा तु एनआईईडीओ-संस्थायाः छात्राणां मार्गदर्शने शिक्षणे च महत्त्वपूर्णा भूमिका अस्ति, येन न केवलं शैक्षणिक-उत्कृष्टता अपितु मनोवैज्ञानिक-कल्याणं अपि सुनिश्चितं कृतम् अस्ति

अभिनन्दनसमारोहे भारतीयसेनायाः स्थानीययुवानां सशक्तीकरणाय, प्रेरयितुं च प्रतिबद्धतां प्रकाशितवती। भारतीयसेना मणिपुरस्य युवानां संलग्नतायै, उत्थानाय च स्वप्रयत्नेषु दृढतया तिष्ठति, राष्ट्रनिर्माणे स्वस्य समर्पणं सुदृढं करोति।