नवीदिल्ली [भारत], मणिपुरहिंसां वर्धयितुं पूर्वोत्तरराज्येषु आतङ्कप्रसारयितुं च विद्रोहिभिः आतङ्कवादीनां च समूहैः पारराष्ट्रीयषड्यंत्रेण सम्बद्धे प्रकरणे राष्ट्रियजागृतिसंस्थायाः गुरुवासरे इम्फालविमानस्थानकात् एकः प्रमुखः आरोपी गृहीतः।

Thongminthang Haokip उर्फ ​​Thangboi Haokip उर्फ ​​रोजर (KNF-MC) भारतीय दण्डसंहिता तथा अवैधक्रियाकलाप (निवारण) अधिनियमस्य विभिन्नधाराणाम् अन्तर्गतं एकस्मिन् प्रकरणे गृहीतः अस्ति यत् एनआईए द्वारा गतवर्षस्य 19 जुलाई दिनाङ्के suo moto पंजीकृतम् आसीत्।

एनआईए-अनुसारं पूर्वोत्तरराज्येषु, समीपस्थे म्यान्मारदेशे च स्थितैः आतङ्कवादीसङ्गठनैः समर्थितैः कुकी-जोमी-विद्रोहैः एतत् षड्यंत्रं क्षेत्रे वर्तमानस्य जातीय-अशान्तिस्य शोषणं कृत्वा भारतसर्वकारस्य विरुद्धं युद्धं कर्तुं उद्दिष्टं कृतम् आसीत् हिंसकप्रहारद्वारा ।

"अभियुक्तः प्रचलति विद्रोहस्य हिंसायाः च समये विभिन्नेषु स्थानेषु सुरक्षाबलानाम् उपरि आक्रमणेषु संलग्नः इति ज्ञातम्। सः म्यांमारस्य विद्रोहीसमूहेन कुकी नेशनल् मोर्चा (केएनएफ)-बी इत्यनेन सह सम्पर्कं कृतवान् यत् सः म्यान्मारस्य रसदसमर्थनार्थं रसदसमर्थनस्य कृते आसीत् मणिपुरराज्ये अस्थिरस्थितिः भवति, जनानां मनसि आतङ्कं च जनयति” इति एनआईए-संस्थायाः कथनम् अस्ति ।

एनआईए-अनुसन्धानेन ज्ञातं यत् मणिपुरे वर्तमान-हिंसायाः चरणे उपयोगाय शस्त्र-गोला-बारूद-विस्फोटक-आपूर्तिं कर्तुं आरोपी पीडीएफ/केएनएफ-बी (म्यानमार) इत्यस्य नेतारं मिलितवान् आसीत्। राज्ये वर्तमानसंकटस्य मध्ये सुरक्षाबलानाम् विरुद्धं विपरीतसमूहस्य उपरि च अनेकेषु सशस्त्रेषु आक्रमणेषु भागं गृहीतवान् इति सः स्वीकृतवान् अस्ति। "सः कुकी राष्ट्रियमोर्चा- सैन्यपरिषदः (KNF-MC) तथा संयुक्तजनजातीयस्वयंसेवकानां (UTV) सदस्यः इति अपि स्वीकृतवान् अस्ति।"

आतङ्कवादविरोधी एजेन्सी अजोडत् यत्, "षड्यंत्रे सम्बद्धानां अन्येषां पहिचानं, अनुसरणं च कर्तुं, पूर्वोत्तरक्षेत्रस्य शान्तिं स्थिरतां च नाशयितुं आतङ्कवादीनां समूहानां योजनां च ध्वस्तं कर्तुं च अग्रे अन्वेषणं निरन्तरं भवति।