भुवनेश्वरस्य मणिपाल-अस्पतालैः बुधवासरे भुवनेश्वरस्य ४०० शय्यायुक्तस्य एमआरआई-अस्पतालस्य सफलस्य चोकर-एकीकरणस्य घोषणा कृता, यस्य अधिग्रहणं i सितम्बर २०२३ तमे वर्षे अभवत्

मे २२ तः आरभ्य एतेषु सुविधासु सेवाउत्कृष्टता मणिपाल-अस्पतालानां मानकैः सह सङ्गता भविष्यति, पूर्वभारते स्वास्थ्यकार-परिवर्तने महत्त्वपूर्णं माइलस्टोन् इति मणिपाल-अस्पतालानां मुख्यजनपदाधिकारी पार्थदासः अवदत्।

इदं एकीकरणं क्षेत्रे स्वास्थ्यसेवा उत्कृष्टतायाः नूतनयुगस्य सूचकं भवति, एकः मणिपाल-अस्पतालः मेट्रो-नगरस्य सुविधानां समकक्षे सुविधां उन्नयनं कर्तुं प्रतिबद्धः इति सः अवदत्।भुवनेश्वर-अस्पतालस्य निदेशिका सक्तिमया मोहपत्रा अवदत् यत् एतेन एकीकरणेन मणिपाल-अस्पतालैः स्थापितः ओडिशानगरे तस्य पदचिह्नम् ।

मोहपात्रः अवदत् यत्, "मणिपालस्य प्रसिद्धं सेवा उत्कृष्टतां अधुना अग्रस्थाने अस्ति, अतः वयं रोगीनां परिचर्यायां सन्तुष्टौ च नूतनानि मापदण्डानि निर्धारयितुं सज्जाः स्मः, येन वयं सेवां कुर्मः समुदायस्य कृते दयालुं उन्नतं च स्वास्थ्यसेवासमाधानं प्रदातुं अस्माकं मिशनं अग्रे सारयामः।

नवीनप्रबन्धनेन भुवनेश्वर-एककं तृतीयकात् चतुर्धातुक-परिचर्या-अस्पतालं यावत् उन्नतयितुं, व्यापक-कर्क्कट-सेवा-सेवाः, पूर्णतया संचालित-यकृत्-प्रत्यारोपण-चिकित्सालये च प्रदातुं योजना कृता इति निदेशकेन सूचितम्।

तदतिरिक्तं चिकित्सालयस्य अन्तः अत्याधुनिकं द्वितीयं कैथेटरीकरणप्रयोगशाला अपि स्थापिता भविष्यति इति सः अजोडत्।

मणिपाल हॉस्पिटल्स् इत्यनेन एएमआरआई हॉस्पिटल्स् लिमिटेड् इत्यस्मिन् ८४ प्रतिशतं भागं प्राप्तम् अस्ति येन कोलकातानगरस्य त्रीणि अस्पतालानि भुवनेश्वरस्य एकं च प्रशासनिकनियन्त्रणे आगतानि।