गुजरातीचलच्चित्रे 'फुलेकु', 'रॉकेट गैङ्ग', लघुचलच्चित्रे 'मेन् तुम्हारा' इति लघुचलच्चित्रे कार्येण प्रसिद्धा मञ्जरी साडीप्रेमिणी अस्ति, साडीधारिणी तस्याः रीलानि च बहु ध्यानं आकर्षयन्ति स्म

"साडीषु रीलनिर्माणं आरभ्यत इति निर्णयः भारतीयपरम्पराणां संस्कृतियाश्च उत्सवस्य सम्मानस्य च इच्छायाः कारणतः उद्भूतः, तथैव सामाजिकमाध्यममञ्चेषु व्यापकदर्शकैः सह संलग्नः। एषः परिधानस्य सौन्दर्यं लालित्यं च प्रदर्शयितुं सार्थकं साझां कर्तुं च एकः उपायः अस्ति सामग्री" इति मञ्जरी अवदत् ।

"पूर्वं जनाः कञ्चित् साडीं धारयन्तं दृष्ट्वा 'किं त्वं कुत्रचित् विशेषं गच्छसि' इति वदन्ति स्म। परन्तु अधुना साडीः 'अवसरवस्त्र' इति वस्तु न भवति। मार्केट्-तः मॉल-अवकाश-पर्यन्तं सर्वत्र अस्ति। अद्यतन-पीढी ड्रेपिङ्ग्-विषये गर्वं करोति it. अतः, अहं तत् गौरवं मम रील्-मध्ये समावेशयितुं प्रयत्नं कृतवती, तेषां सम्यक् स्वागतं भवति इति अहं प्रसन्ना अस्मि" इति सा अपि अवदत् ।

भारते साडयः महत्त्वपूर्णाः सांस्कृतिकाः पारम्परिकाः च मूल्यानि धारयन्ति इति अभिनेत्री मन्यते ।

"ते न केवलं वस्त्रखण्डस्य प्रतिनिधित्वं कुर्वन्ति, अपितु धरोहरस्य, अनुग्रहस्य, विविधतायाः च प्रतीकाः सन्ति। रीलेषु साडीं धारयितुं एतेषां सांस्कृतिकपक्षेषु संरक्षणस्य, प्रचारस्य च साधनरूपेण कार्यं कर्तुं शक्यते, तथैव व्यक्तिगतव्यञ्जनस्य, सृजनशीलतायाः च उत्सवः अपि भवितुम् अर्हति" इति सा अवदत्।

मञ्जरी इत्यस्य अपि मतं यत् निर्मातारः तेषां मूल्यैः उद्देश्यैः च सह सङ्गतैः ब्राण्ड्-सहकार्यं कुर्वन्ति, भवेत् तत् सांस्कृतिकवैविध्यं, प्रौद्योगिकी, अन्येषां प्रासंगिकविषयाणां प्रचारः वा।

"मम मूल्यैः सह प्रतिध्वनितैः ब्राण्ड्-सहकार्यं कृतवती अपि अहं मूल्यमूल्यं द्रष्टुं प्रयतन्ते । यदा सर्वं उच्चमूल्यं भवति तदा निर्मात्री वा प्रभावकः वा भवितुं किं प्रयोजनम्" इति सा अवदत्