लखनऊ (उत्तरप्रदेश) [भारत], बसपा-सुप्रीमो मायावती पुनः एकवारं भ्रातुः आकाश-आनन्दस्य कृते महतीं दायित्वं दत्तवती, येन सः राष्ट्रिय-समन्वयकस्य उत्तरदायित्वस्य सह एकमात्रं उत्तराधिकारी अभवत्।

बसपाप्रमुखा मायावती पुनः एकवारं भ्रातरं आकाश आनन्दं स्वस्य उत्तराधिकारी कृत्वा राष्ट्रियसंयोजकस्य दायित्वं च दत्तवती अस्ति। आकाशः अधुना देशे सर्वत्र दलस्य कार्याणि पश्यति। अद्य आयोजिते बसपा-सङ्घस्य राष्ट्रियकार्यकारिणी सभायां मायावती इत्यनेन एतत् घोषितम्। आकाशः अपि सभायां उपस्थितः आसीत् यत्र सः मायावतीयाः पादौ स्पृष्टवान् । सा तस्य पृष्ठं पट्टयित्वा आशीर्वादं दत्तवती।

मायावती लोकसभानिर्वाचनस्य मध्ये ७ मे दिनाङ्के आकाशं अपरिपक्वं वदन् दलस्य सर्वेभ्यः महत्त्वपूर्णपदेभ्यः निष्कासितवान् आसीत्, परन्तु लोकसभानिर्वाचने पराजयानन्तरं मायावती रविवासरे राष्ट्रियकार्यकारिणीयाः प्रथमसमागमं आहूतवती यत्... ३ घण्टाः यावत् स्थापितः ।

मायावती उपनिर्वाचनसहितं आगामिनि सर्वाणि निर्वाचनानि प्रतिस्पर्धयिष्यामि इति अपि उक्तवती अस्ति। तात्पर्यम् अस्ति यत् इदानीं यूपी-विधानसभायाः १० आसनेषु भवितुं शक्नुवन्तः उपनिर्वाचनेषु अपि दलं स्वप्रत्याशिनां स्थापनं करिष्यति।

२१ जून दिनाङ्के शुक्रवासरे बसपा उत्तराखण्डे द्वयोः सीटयोः भवितुं शक्नुवन्तः उपनिर्वाचनस्य तारकाप्रचारकाणां सूचीं प्रकाशितवती। अस्मिन् आकाशस्य नाम द्वितीयम् आसीत् । तदा अनुमानं कृतम् यत् मायावती इत्यस्याः आकाशस्य प्रति आक्रोशः गतः इति । आकाशाय सर्वाणि पदानि पुनः दत्त्वा मायावती स्पष्टं कृतवती यत् आकाशः इदानीं भविष्ये दलं सम्पादयिष्यति इति।