चण्डीगढस्य भाजपाप्रमुखः जे पी नड्डा मंगलवासरे विपक्षस्य इन्डी-खण्डस्य उपरि आक्षेपं कृत्वा भ्रष्टानां सङ्घः इति उक्तवान् ।

हरियाणा-जिन्द-नगरे भाजपायाः सोनीपत-प्रत्याशी नड्डा-महोदयस्य मतं प्राप्तुं रोड-शो-समारोहे अपि विपक्ष-दलेषु वंश-राजनीतिं प्रवर्तयितुं आरोपः कृतः

"काङ्ग्रेसः घोटालानां दलः अस्ति वा न वा? लालूपक्षः घोटाले प्रवृत्तः दलः अस्ति वा न वा?..." इति सः सभां पृष्टवान्।

सः आरोपितवान् यत् पूर्वकाले काङ्ग्रेस-ले यूपीए-शासनकाले अनेके घोटालाः अभवन् ।

नड्डा अपि रोहतक्-नगरे रोड् शो कृत्वा जनान् भाजपा-पक्षाय मतदानं कर्तुं पृष्टवान् ।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशः सशक्तः, आत्मनिर्भरः च अभवत्, प्रगतिमार्गे च गच्छति।

सः अवदत् यत् केन्द्रस्य विविधाः कल्याणकारीनीतिभिः जनानां जीवने सकारात्मकाः परिवर्तनाः i आगताः।

भाजपाप्रमुखेन अपि उक्तं यत् हरियाणा अद्य "डबल-इञ्जिन"-सर्वकारस्य द्रुतविकासस्य मार्गे अस्ति तथा च विश्वासं प्रकटितवान् यत् 2019 लोकसभानिर्वाचनानां इव अस्मिन् समये अपि भाजपा th राज्यस्य सर्वाणि 10 आसनानि जित्वा स्वच्छं स्वीपं करिष्यति।

भाजपा के सोनीपत प्रत्याशी मोहनलाल बडोली जीन्द में नड्डा के साथ खुले वाहन पर सवार हुए। रोहतक-नगरे भाजपा-प्रमुखेन सह निर्वाचनक्षेत्रस्य दलस्य प्रत्याशी, उपविष्टः सांसदः अरविन्दशर्मा, वरिष्ठनेता ओ धनकरः च आसन् ।

हरियाणादेशस्य सर्वेषां १० लोकसभासीटानां मतदानं मे २५ दिनाङ्के प्रचलति सामान्यनिर्वाचनस्य षष्ठे चरणे भविष्यति।