भोपालः, मध्यप्रदेशस्य भोपालस्य रानीकमलाप्तस्थानके शुक्रवासरे प्रातःकाले जम्मू-नगरं प्रति गच्छन्त्याः रेलयानस्य एकस्याः यात्रिकस्य जहाजे शङ्कितं वस्तु अस्ति इति दावान् कृत्वा ४० मिनिट् यावत् अन्वेषणं कृतम् इति रेलसंरक्षणबलस्य एकः अधिकारी अवदत्।

पुणे-जम्मू तवी झेलम एक्स्प्रेस् इत्यस्य रानी कमलापति-स्थानके प्रातः ९ वादनस्य समीपे अन्वेषणं कृतम्, परन्तु एषा सूचना धोखाधड़ी एव अभवत् इति आरपीएफ-सेनापतिः प्रशांतयादवः अवदत्।

रेलयाने एकः यात्रिकः टिकटपरीक्षकं शङ्कितवस्तुनः th उपस्थितेः विषये सूचितवान्, तदनन्तरं रेलयानं रणकमलापतिस्थानके स्थगितम् इति सः अवदत्।

परन्तु अन्वेषणकाले किमपि शङ्कितं न प्राप्तम्, यत् abou 40 निमेषान् यावत् चलितम्, रेलयानं च 9.40 वादने गन्तव्यस्थानं प्रति प्रस्थितम् इति अधिकारी अवदत्।

यात्रिकस्य प्रश्नोत्तरं क्रियते इति सः अपि अवदत्।