नवीदिल्ली [भारत], दिल्लीनगरस्य राउस् एवेन्यू न्यायालयेन अद्यैव अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) आह यत् सः चिकित्सामण्डलस्य गठनं कृत्वा भूषण इस्पातलिमिटेड् (बीएसएल) धनशोधनप्रकरणे अभियुक्तस्य नितिनजोहरी इत्यस्य परीक्षणं करोतु। जोहरी चिकित्साकारणात् नियमितं अन्तरिमं च जमानतं याचते।

सीबीआई विशेषन्यायाधीशः जगदीशकुमारः एम्सस्य निदेशकं निर्देशं दत्तवान् यत् यथाशीघ्रं अभियुक्तस्य नितिनजोहरी इत्यस्य परीक्षणं कृत्वा प्रतिवेदनं दाखिलं कर्तुं चिकित्सामण्डलस्य गठनं करणीयम्।

जोहरी चिकित्साकारणात् राहतं याचते।

प्रवर्तननिदेशालयेन जमानत-आवेदनस्य विरोधः कृतः, आरोपानाम् विचारं कृत्वा जोहरी-रोगः एतावत् गम्भीरः नास्ति यत् आवेदकस्य निरोधस्थाने एव चिकित्सां कर्तुं न शक्यते इति च प्रस्तुतम्

आवेदकस्य विरुद्धं।

अपरपक्षे अभियुक्तानां वकिलः अवदत् यत् चिकित्साकारणात् अभियुक्ताय केवलं चिकित्सादस्तावेजानां आधारेण एव जमानतं दातुं शक्यते। उच्चन्यायालयस्य पूर्वनिर्णयानाम् अपि सः अवलम्बितवान् ।

प्रस्तुतीकरणस्य विरोधं कुर्वन् ईडी-वकीलः अवदत् यत् आवेदकस्य चिकित्सास्थितेः विषये चिकित्सामण्डलात् मतं ग्रहीतुं शक्यते।

प्रतिद्वन्द्वीविवादानाम् श्रवणानन्तरं न्यायालयेन आवेदकस्य/अभियुक्तस्य चिकित्सास्थितेः समुचितमूल्यांकनं कर्तुं चिकित्सामण्डलस्य गठनं उचितं मन्यते स्म।

"अनुसारं निदेशकं, एम्सं शीघ्रं चिकित्सामण्डलस्य गठनं कर्तुं अनुरोधः क्रियते। आईओ इत्यस्य निर्देशः अस्ति यत् सः अस्य आदेशस्य प्रतिलिपिं तथा च जमानतसहितं संलग्नानाम् आवेदकस्य/आरोपितस्य नितिनजोहरी इत्यस्य आवश्यकचिकित्सादस्तावेजानां सह निदेशकस्य, एम्सस्य समक्षं उपस्थितः भवेत्।" उक्तमण्डलस्य गठनार्थं आवेदनम्" इति न्यायालयेन जूनमासस्य ६ दिनाङ्के पारिते आदेशे उक्तम्।

ततः परं आदेशः दत्तः यत् एकदा बोर्डस्य गठनं जातं चेत्, आईओ समन्वयं करिष्यति, आवेदकस्य/आरोपितस्य बोर्डस्य समक्षं उपस्थितेः तिथ्याः विषये जेल-अधिकारीं सूचयिष्यति च।

तया अपि निर्देशः दत्तः यत् कारागारप्राधिकरणेन अपि...

आवेदकस्य परीक्षणार्थं बोर्डेन निर्धारितया तिथौ चिकित्सामण्डलस्य समक्षं आवेदकः।

न्यायालयेन निर्देशः दत्तः यत्, "बोर्डः आवेदकस्य/आरोपितस्य शीघ्रतमं परीक्षणं कृत्वा 02.07.2024 दिनाङ्के वा ततः पूर्वं वा प्रतिवेदनं प्रस्तूय प्रयतते।

न्यायालयेन जेल अधीक्षकं निर्देशः दत्तः यत् सः सर्वकारीयचिकित्सालयात् उत्तमं चिकित्सां प्रदातुम्।

न्यायालयः अवदत् यत्, "यद्यपि, आवेदकस्य/अभियुक्तस्य विशेषचिकित्सालये चिकित्सा कर्तव्या इति आवश्यकता उत्पद्यते, तथापि सर्वकारीयचिकित्सालये वैद्यस्य सल्लाहेन आवेदकः/आरोपितः सुझाते निजीचिकित्सालये चिकित्सां कर्तुं शक्नोति। निजीचिकित्सालये चिकित्साव्ययः आवेदकः/आरोपितः वहति।"

आरोपी नितिन जोहरी बीएसएलस्य पूर्वमुख्यवित्तीयपदाधिकारी (सीएफओ) अस्ति। सः २०१९ तमे वर्षे एसएफआईओ इत्यनेन गृहीतः ।

धनशोधनस्य प्रकरणमपि ईडीद्वारा पञ्जीकृतम्। सः अन्यैः अभियुक्तैः सह २०२४ तमस्य वर्षस्य जनवरीमासे ।