मुम्बई, भारतस्य मौसमविभागेन एतेषां क्षेत्राणां कृते जारीकृतस्य 'रेड अलर्ट' इत्यस्य कारणेन मुम्बई, ठाणे, नवी मुम्बई, पनवेल् इत्यस्य अपि च रत्नागिरी-सिन्धुदुर्गस्य ग्रामीणभागेषु विद्यालयाः महाविद्यालयाः च मंगलवासरे बन्दाः भविष्यन्ति इति एकः अधिकारी अवदत्।

एषः निर्णयः प्राथमिक-माध्यमिक-विद्यालयेषु अपि च कनिष्ठ-वरिष्ठ-महाविद्यालयेषु प्रवर्तते इति सः अवदत्, बृहन्मुम्बई-नगरपालिका, टीएमसी, पनवेल्-नवी-मुम्बई-नगरयोः इत्यादीनां नागरिकसंस्थानां बन्दीकरणस्य विषये सूचनाः जारीकृताः इति सः अवदत्।

"ग्रामीणक्षेत्रेषु अधिकारक्षेत्रं विद्यमानायाः ठाणेजिल्लापरिषदः अपि मंगलवासरे अवकाशदिवसस्य घोषणां कृतवती अस्ति। तदतिरिक्तं रत्नागिरी-सिन्धुदुर्गजिल्हेषु विद्यालयाः महाविद्यालयाः च मंगलवासरे बन्दाः भविष्यन्ति, यतः तया निर्गतस्य अत्यन्तं प्रचण्डवृष्टेः 'रेड अलर्ट' इत्यस्य कारणात्... भारतीयमौसमविभागः" इति सः अवदत्।

सोमवासरे सायंकाले प्रकाशितेन वक्तव्ये बीएमसी-संस्थायाः कथनमस्ति यत् भारतस्य मौसमविभागेन (IMD) जारीकृतस्य प्रचण्डवृष्टेः चेतावनीकारणात् सावधानतारूपेण सर्वाणि नागरिक-सरकारी-निजी-विद्यालयानि, महाविद्यालयानि च बन्दाः भविष्यन्ति।

IMD इत्यनेन मुम्बईनगरस्य कृते रेड अलर्ट् जारीकृतम् अस्ति, यत्र नगरे प्रचण्डवृष्टिः अतीव प्रचण्डवृष्टिः भविष्यति।

बीएमसी इत्यस्य वक्तव्ये उक्तं यत् बीएमसी आयुक्तः प्रशासकः च भूषणगगारानी नागरिकेभ्यः सावधानाः भवेयुः, आवश्यकतापर्यन्तं गृहेभ्यः बहिः न गच्छन्तु इति आग्रहं कृतवान्।

"बीएमसी इत्यनेन स्वस्य सर्वाणि आपदाप्रबन्धनदलानि उच्चसचेतनानि स्थापितानि। नागरिकाः आतङ्किताः न भवेयुः इति सल्लाहः दत्तः अस्ति तथा च १९१६ तमे वर्षे बीएमसी इत्यस्य आपदाप्रबन्धनप्रकोष्ठेन सह किमपि सहायतायै सम्पर्कं कर्तुं शक्नुवन्ति" इति तया उक्तम्।