हैदराबाद (तेलाङ्गाना) [भारत], भारत बायोटेक इत्यनेन भारतीय चिकित्सासंशोधनपरिषदः (ICMR) कोविड-19 टीकापेटन्टस्य सहस्वामित्वेन योजितः।

उल्लेखनीयं यत् भारत बायोटेकः शीघ्रमेव उत्पादस्य उपलब्धतां सुनिश्चित्य सर्वोच्चप्राथमिकतारूपेण Covid-19 टीकायाः ​​विकासे कार्यं कुर्वन् आसीत्। भारत बायोटेक इन्टरनेशनल् लिमिटेड् (बीबीआईएल) इत्यस्य Covid टीकाविकासः बहुविधचुनौत्यस्य सामनां कृतवान् तथा च सर्वाणि संस्थानि टीकाविकासाय समुचितपेटन्टपत्राणि दातुं च त्वरितम् आसीत्, अन्यस्य कस्यापि संस्थायाः पूर्वं वा पत्रिकासु कस्यापि आँकडानां प्रकाशनात् पूर्वं।

भारत बायोटेकस्य covid vaccine application उपर्युक्तपरिस्थितौ दाखिलः आसीत् तथा च BBIL-ICMR सम्झौतेः प्रतिलिपिः गोपनीयदस्तावेजत्वेन सुलभा नासीत्। अतः मूल-अनुप्रयोगे आईसीएमआर-सङ्घटनं न समाविष्टम् इति प्रेस-विज्ञप्तौ उक्तम् ।

यद्यपि एतत् विशुद्धतया अनभिप्रेतं आसीत् तथापि पेटन्टकार्यालयस्य कृते एतादृशाः त्रुटयः असामान्याः न सन्ति अतः पेटन्टकानूनेन एतादृशीनां त्रुटयः सम्यक् कर्तुं प्रावधानाः प्रदत्ताः इति विज्ञप्तिः अजोडत्।

"बीबीआईएल इत्यस्य आईसीएमआर इत्यस्य महत् आदरः अस्ति तथा च विभिन्नेषु परियोजनासु निरन्तरसमर्थनस्य कृते आईसीएमआर इत्यस्य धन्यवादः अस्ति अतः यथा एव एषा अप्रमादपूर्णा त्रुटिः लक्षिता, बीबीआईएल इत्यनेन पूर्वमेव आईसीएमआर इत्यस्य पेटन्ट-आवेदनानां सहस्वामित्वेन समावेशं कृत्वा तस्य सुधारणस्य प्रक्रिया आरब्धा अस्ति Covid-19 vaccine" इति प्रेसविज्ञप्तौ उक्तम्।

तया अपि सूचितं यत् तदर्थं आवश्यकाः कानूनीदस्तावेजाः सज्जीकृताः सन्ति तथा च बीबीआईएल तानि दस्तावेजानि सज्जाः हस्ताक्षरितानि च शीघ्रमेव पेटन्टकार्यालये दाखिलं करिष्यति।

उल्लेखनीयं यत् एतानि कार्याणि २०२० तमस्य वर्षस्य अप्रैलमासे Covid-19 टीकायाः ​​संयुक्तविकासाय ICMR-NIV Pune तथा BBIL इत्येतयोः मध्ये हस्ताक्षरितस्य सहमतिपत्रस्य (MoU) अनुरूपाः सन्ति इति प्रेसविज्ञप्तौ सूचितम्।