त्रैमासिकपरिणामान् प्रकाशित्वा विश्लेषकैः सह वदन् यत्र कम्पनी शुद्धराजस्ववृद्धिं, सशक्तं सकलं परिचालनमार्जिनविस्तारं च द्विअङ्कीयं ईपीएस (प्रतिशेयरं अर्जनं)वृद्धिं च प्रदत्तवती, लगुआर्टा इत्यनेन उक्तं यत् भारते "यदि भवान् दशकस्य दृष्टिकोणं गृह्णाति" तर्हि एषः अवसरः विशालः अस्ति।

"वयं आधारभूतसंरचना स्थले स्थापयामः, ब्राण्ड्-मध्ये निवेशं कुर्मः यत् वयं बहु-बहु-वर्षेभ्यः उच्च-माङ्ग-विपण्यं भविष्यति इति गृहीतुं स्केल-निर्माणं कुर्मः" इति लगुआर्टा अवदत्

पेप्सीको इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे भारते स्वस्य पेयस्य, सुविधा खाद्यानां च यूनिट्-मध्ये द्वि-अङ्कीय-वृद्धिः अभवत् ।

लगुआर्टा इत्यनेन उक्तं यत् कम्पनी व्यापारस्य लाभप्रदवृद्धिप्रदानं त्वरयति स्म, उत्तरार्धे अपि एतत् निरन्तरं कर्तव्यम्।

"वयं विज्ञापनविपणनयोः अधिकं निवेशं कुर्मः ये मञ्चाः वर्धन्ते तथा च तदेव समग्रतया भवान् सर्वं एकत्र स्थापयति, वयं वर्षस्य उत्तरार्धस्य विषये उत्तमं अनुभवामः तथा च गतिं यत् वयं तया सह २०२५ तमस्य वर्षस्य आरम्भं करिष्यामः। पेप्सीको मुख्याधिकारी अवदत्।

२०२४ तमस्य वर्षस्य कृते अधुना कम्पनी वैश्विकरूपेण प्रायः ४ प्रतिशतं जैविकराजस्ववृद्धेः अपेक्षां करोति ।

"वर्षस्य संतुलनार्थं वयं अस्माकं उत्पादकता-उपक्रमानाम् उन्नयनं त्वरणं च करिष्यामः, विकासं प्रोत्साहयितुं च विपण्यां अनुशासितं वाणिज्यिकनिवेशं करिष्यामः" इति लगुआर्टा अवदत् कम्पनी अपि पूर्णवर्षं २०२४ कृते न्यूनातिन्यूनं ८ प्रतिशतं कोरनित्यमुद्राईपीएसवृद्धिं प्रदातुं उच्चस्तरीयविश्वासं प्राप्नुयात् इति अपेक्षां करोति।