इण्डकल टेक्नोलॉजीजस्य मुख्यकार्यकारी आनन्द दुबे इत्यनेन विज्ञप्तौ उक्तं यत्, "अस्माकं ग्राहकाः उच्चस्तरीयप्रोसेसरैः, शीर्षस्तरीयकैमराप्रौद्योगिक्याः, प्रीमियमविशेषतानां च समूहेन सह असाधारणतया सुविकसितस्मार्टफोनानां अनुभवं करिष्यन्ति।

इण्ड्कल टेक्नोलॉजीज २०२४ तमस्य वर्षस्य मध्यभागे एसर-ब्राण्ड्-अन्तर्गतं स्मार्टफोन-माडलस्य विस्तृतश्रेणीं प्रक्षेपयिष्यति, यत्र शीघ्रमेव सशक्तं गतिं, महत्त्वपूर्णं विपण्यभागं च निर्मातुं अपेक्षा अस्ति

"अस्माकं उत्साहः अस्ति यत् इण्ड्कल टेक्नोलॉजीजः भारते एतत् मिशनं अग्रे सारयिष्यति यत् एसर ब्राण्ड् इत्यस्य अन्तर्गतं स्मार्टफोनानां विस्तृतश्रेणीं प्रदास्यति ये अन्त्यप्रयोक्तृविकल्पानां विस्तारं कुर्वन्ति तथा च भारतीयबाजारे तेषां अनुभवं समृद्धयन्ति" इति ग्लोबल स्ट्रेटेजिक एलायन्स् इत्यस्य वीपी जेड झोउ इत्यनेन उक्तम् एसर इन्कॉर्पोरेटेड।

एतत् उद्यमं भारतीयस्मार्टफोनविपण्ये एकस्य प्रमुखस्य कम्प्यूटिङ्ग् ब्राण्ड्-प्रवेशस्य सूचकं भवति, यत् अस्य खण्डस्य अपारवृद्धिक्षमतां प्रकाशयति ।

१५,००० तः ५०,००० यावत् मूल्यस्य स्मार्टफोनेषु ध्यानं दत्त्वा अधुना अस्मिन् विपण्ये प्रबलप्रतिस्पर्धा दृश्यते इति कम्पनी अवदत्।

एतानि उपकरणानि देशे सर्वत्र ई-वाणिज्य-मञ्चैः, अफलाइन-खुदरा-भण्डारैः च क्रयणार्थं उपलभ्यन्ते ।