नवीदिल्ली [भारत], भारते चीनराजदूतः जू फेइहोङ्गः बुधवासरे लोकसभानिर्वाचने भाजपा-भाजपा-नेतृत्वेन एनडीए-पक्षयोः विजयाय प्रधानमन्त्री नरेन्द्रमोदीं अभिनन्दितवान्।

जू इत्यनेन उक्तं यत् सः द्वयोः राष्ट्रयोः मध्ये सुस्थः स्थिरः च सम्बन्धः भवतु इति भारतीयपक्षेण सह संयुक्तप्रयत्नाः कर्तुं प्रतीक्षते ।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये Xu Feihong इत्यनेन उक्तं यत्, "प्रधानमन्त्री मोदी @narendramodi, भाजपा तथा भाजपा-नेतृत्वेन एनडीए-महोदयाय # Loksbhaelection इत्यस्मिन् विजयाय अभिनन्दनम्। भारतीयपक्षेण सह संयुक्तप्रयत्नाः कर्तुं उत्सुकाः भवन्तु, सुदृढं स्थिरं च चीनं- भारतसम्बन्धः, यः उभयोः देशयोः, क्षेत्रस्य, विश्वस्य च हितैः, अपेक्षाभिः च सङ्गतः अस्ति” इति ।

ततः पूर्वं चीनदेशस्य विदेशमन्त्रालयेन लोकसभानिर्वाचने निर्वाचनविजयस्य प्रधानमन्त्री नरेन्द्रमोदी, भाजपा, राष्ट्रियलोकतान्त्रिकगठबन्धनयोः अभिनन्दनं कृत्वा ते “स्वस्थं स्थिरं च” इति उत्सुकाः इति उक्तवान् " चीन-भारत-सम्बन्धः।"

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत्, "प्रधानमन्त्री @narendramodi, BJP, National Democratic Alliance इत्येतयोः निर्वाचनविजयस्य अभिनन्दनम्। वयं स्वस्थं & स्थिरं चीन-भारतसम्बन्धं प्रतीक्षामहे।

नियमितरूपेण पत्रकारसम्मेलनं सम्बोधयन् माओनिङ्ग् इत्यनेन उल्लेखितम् यत् भारतस्य चीनस्य च मध्ये "स्वस्थः स्थिरः च" सम्बन्धः उभयपक्षयोः साधारणहिते अस्ति तथा च क्षेत्रे विश्वे च शान्तिविकासाय अनुकूलः अस्ति।

सा द्वयोः राष्ट्रयोः जनानां मौलिकहिताय भारतेन सह कार्यं कर्तुं चीनस्य तत्परतां प्रकटितवती।प्रेस-समारोहे माओ-निङ्ग् इत्यनेन उक्तं यत्, "भारतस्य सामान्यनिर्वाचनस्य परिणामाः घोषिताः इति वयं अवलोकितवन्तः। चीनदेशः भारतीयजनता-पक्षाय ( भाजपा), प्रधानमन्त्री (नरेन्द्र) मोदी इत्यस्य नेतृत्वे, तेषां राष्ट्रियलोकतांत्रिकगठबन्धनेन सह च स्वविजयस्य विषये।"

"चीन-भारतयोः स्वस्थः स्थिरः च सम्बन्धः उभयपक्षयोः साधारणहिते अस्ति तथा च क्षेत्रे विश्वे च शान्तिविकासाय अनुकूलः अस्ति। चीनदेशः द्वयोः देशयोः जनयोः च मौलिकहिताय भारतेन सह मिलित्वा कार्यं कर्तुं इच्छति, बृहत् चित्रे केन्द्रीकृत्य भविष्यं दृष्ट्वा स्वस्थस्थिरमार्गेण द्वयोः देशयोः सम्बन्धविकासं प्रवर्तयितुं” इति सा अजोडत्

२०२४ लोकसभानिर्वाचनस्य गणना मंगलवासरे अभवत् । भारतस्य निर्वाचनआयोगस्य अनुसारं भाजपा २४० आसनानि प्राप्तवान्, काङ्ग्रेसपक्षः ९९ आसनेषु विजयं प्राप्तवान् ।

प्रधानमन्त्री नरेन्द्रमोदी तृतीयं कार्यकालं प्राप्तवान्। परन्तु भाजपायाः गठबन्धनस्य अन्येषां दलानाम् समर्थनस्य आवश्यकता भविष्यति, मुख्यतया जदयू-प्रमुखस्य नीतीशकुमारस्य, टीडीपी-प्रमुखस्य चन्द्रबाबूनायडुस्य च।

२०२४ तमे वर्षे लोकसभानिर्वाचने मतदानस्य मतगणनायाः अनन्तरं भाजपा २७२ बहुमतस्य चिह्नात् ३२ आसनानि न्यूनीकृता। २०१४ तमे वर्षे भारतीयजनतापक्षः सत्तां प्राप्तवान् ततः परं प्रथमवारं स्वयमेव बहुमतं न प्राप्तवान् ।