काठमाण्डू, नेपाल-एकीकृत मार्क्सवादी लेनिनवादी कम्युनिस्ट पार्टी (नेकपा एएमएल) गुरुवासरे उक्तवान् यत् भूपरिवेष्टितं हिमालयराष्ट्रं भारतेन सह निकटमैत्रीपूर्णसम्बन्धं निर्वाहयित्वा एव आर्थिकसमृद्धिं प्राप्तुं शक्नोति, दक्षिणपरिजनस्य विरुद्धं निर्देशितं किमपि क्रियाकलापं न अनुमन्यते इति प्रतिपादयति नेपाली मृदा ।

पूर्वप्रधानमन्त्री के पी शर्मा ओली इत्यस्य नेतृत्वे दलस्य वरिष्ठनेतुः एषा टिप्पणी संसदे विश्वासमतदानस्य पूर्वसंध्यायां अभवत् यत् पुनः एकवारं राजनैतिकदृष्ट्या नाजुकस्य हिमालयराष्ट्रस्य प्रधानमन्त्रीरूपेण सः पुनः आगन्तुं शक्नोति।

विदेशविभागप्रमुखः नेकपा एमाले स्थायीसमितेः सदस्यः च डॉ. राजन भट्टराई इत्यनेन उक्तं यत्, "नेकपा एमाले इत्यस्य विश्वासः नास्ति यत् भारतविरोधी नीतिं स्वीकृत्य नेपालदेशः प्रगतिम् कर्तुं शक्नोति अथवा नेपालीजनानाम् हितं प्रवर्धयितुं शक्नोति" इति एकः साक्षात्कारः ।सः अवदत् यत् दलस्य अध्यक्षः ओली एकविंशतिशतकस्य आग्रहानुसारं नेपाल-भारतसम्बन्धं नूतनं ऊर्ध्वतां नेतुम् इच्छति।

भारतेन सह निकटमैत्रीसम्बन्धं निर्वाहयित्वा एव अधिकविदेशीयनिवेशं आकर्षयितुं व्यापारं प्रवर्धयितुं आर्थिकसमृद्धिं च प्राप्तुं शक्नुमः इति वयं मन्यामहे अस्माकं मृत्तिका।"

ओली चीनसमर्थकवृत्त्या प्रसिद्धः अस्ति तथा च शुक्रवासरे हाउस् आफ्... प्रतिनिधि।"एकस्य प्रतिवेशिनः पक्षं स्वीकृत्य अन्यस्य प्रतिवेशिनः विरुद्धं निर्देशितं किमपि कार्यं न अनुमन्यते इति अस्माकं दलस्य स्पष्टं दृष्टिकोणम् अस्ति" इति भट्टराई अवदत् ।

यद्यपि १९५० तमे सन्धिस्य केषाञ्चन प्रावधानानाम् कारणेन द्विपक्षीयसम्बन्धेषु काश्चन समस्याः सन्ति, सीमाविवादः, सीमाक्षेत्रेषु भूमिः प्लावितः, वर्धमानव्यापारघातः च अस्ति तथापि नेकपा एमाले तानि संवादद्वारा समाधानं कर्तुम् इच्छति इति सः अवदत्।

एकत्र उपविश्य मैत्रीपूर्णरीत्या वार्तालापं कृत्वा वयं सर्वाणि समस्यानि समाधानं कर्तुं शक्नुमः इति सः अपि अवदत् ।काठमाण्डू इत्यनेन नूतनराजनैतिकनक्शा प्रकाशितस्य अनन्तरं २०२० तमे वर्षे द्वयोः देशयोः सम्बन्धेषु तीव्रतनावः अभवत् यस्मिन् भारतीयप्रदेशाः त्रयः - लिम्पियाधुरा, कालापानी, लिपुलेखः च - नेपालस्य भागत्वेन दर्शिताः आसन्

तत्कालीनः प्रधानमन्त्री ओली वर्धमानं घरेलुदबावं निवारयितुं स्वस्य नेतृत्वं च आव्हानं कर्तुं च अस्य विषयस्य उपयोगं कर्तुं प्रयतितवान् ।

ओली पूर्वं भारतस्य सार्वजनिकरूपेण आलोचनां कृतवान् आसीत् यत् सः नेपालस्य आन्तरिकविषयेषु हस्तक्षेपं करोति इति कथ्यते।भूपरिवेष्टितः नेपालः मालवाहनार्थं, सेवानां च परिवहनार्थं भारते बहुधा अवलम्बते । भारतस्य कृते अपि नेपालः महत्त्वपूर्णः अस्ति यत् अस्मिन् क्षेत्रे तस्य समग्र-रणनीतिक-हितस्य सन्दर्भे, द्वयोः देशयोः नेतारः प्रायः युगपुरातनस्य “रोति-बेटी”-सम्बन्धस्य टिप्पणीं कृतवन्तः |.

नेपालस्य सीमा १,८५० कि.मी.तः अधिका अस्ति – सिक्किम, पश्चिमबङ्ग, बिहार, उत्तरप्रदेश, उत्तराखण्डः च पञ्चभिः भारतीयराज्यैः सह ।

स्थिरः, समृद्धः, शान्तिपूर्णः, विकसितः च नेपालः अपि भारतस्य हिताय भविष्यति इति अस्माकं दृढः विश्वासः अस्ति इति भट्टराई अवदत् । "किन्तु वयम् अपि स्पष्टं कर्तुम् इच्छामः यत् अस्माकं सम्बन्धाः आन्तरिककार्येषु हस्तक्षेपं विना राष्ट्रहितस्य प्रवर्धनस्य आधारेण भविष्यन्ति।"अस्माकं प्रतिवेशिनः विश्वासं कृत्वा विकासस्य समृद्धेः च मार्गे अग्रे गन्तुम् इच्छामः इति सः अपि अवदत् ।

प्रश्नस्य उत्तरं दत्त्वा भट्टराई उक्तवान् यत्, "यावत् यावत् च यावत् राजनैतिकस्थिरता न भवति तावत् वयं आर्थिकसमृद्धिं आनेतुं देशस्य विकासं च कर्तुं न शक्नुमः। अतः गठबन्धनसर्वकारे परिवर्तनस्य पृष्ठतः मुख्यं उद्देश्यं जाँचं कृत्वा स्थिरतां, समृद्धिं, सुशासनं च प्रवर्धयितुं वर्तते भ्रष्टाचारः" इति ।

सत्ताधारी गठबन्धनस्य बृहत्तमः दलः ओली-नेतृत्वेन नेकपा-एमाले पूर्वमाओवादी-नेतुः स्थाने सदनस्य बृहत्तमेन दलेन - नेपाली-काङ्ग्रेसेन - सह सत्तासाझेदारी-सौदां कृत्वा गतसप्ताहे प्रचण्ड-नेतृत्वेन सर्वकारात् समर्थनं निवृत्तवान्।२७५ सदस्यीयप्रतिनिधिसदनस्य बृहत्तमः दलः नेपालीकाङ्ग्रेसस्य सम्प्रति ८८ आसनानि सन्ति, नेकपा एमाले ७९ आसनानि सन्ति । तेषां १६७ इति संयुक्तं बलं निम्नसदनस्य बहुमतस्य कृते आवश्यकानां १३८ आसनानां अपेक्षया बहु अधिकम् अस्ति । प्रचण्डस्य नेपाल कम्युनिस्ट पार्टी (माओवादी केन्द्र) ३२ सीटानि सन्ति ।

शुक्रवासरे प्रचण्डस्य तलपरीक्षायां हारस्य सम्भावना अस्ति।

"प्रचण्डनेतृत्वेन सर्वकारः अतीव अस्थिरः आसीत् यतः प्रचण्डः सार्धवर्षेभ्यः अन्तः त्रिवारं एकस्मात् दलात् अन्यस्मिन् पक्षे निष्ठां परिवर्तयति स्म तथा च अस्मिन् समये सः एमाले पार्श्वे कृत्वा नेपालीकाङ्ग्रेसेन सह गठबन्धनं कर्तुम् इच्छति स्म, यत् वयं न अनुमन्यन्ते स्म " भट्टराई उवाच ।"२०२२ तमस्य वर्षस्य संसदीयनिर्वाचनेन लटकितसंसदः दत्तः, वर्तमाननिर्वाचनव्यवस्थायाः सह सामान्यरूपेण कोऽपि दलः बहुमतं प्राप्तुं न शक्तवान् यत्र केवलं ६० प्रतिशतं संसदसदस्याः प्रत्यक्षतया निर्वाचिताः भवन्ति शेषाः च आनुपातिकमतदानव्यवस्थायाः माध्यमेन अथवा प्राप्तानां कुलमतानाम् आधारेण निर्वाचिताः भवन्ति पार्टी” इति सः अवदत् ।

"अतः नेकपा एमाले च सिद्धान्ततः संवैधानिकसंशोधनद्वारा वर्तमाननिर्वाचनव्यवस्थां परिवर्तयितुं सहमतौ" इति भट्टरी सर्वकारीयनेतृत्वे परिवर्तनस्य आवश्यकतायाः विषये वदन् अवदत्। "किन्तु तत्सहकालं वयं सर्वाणि विशेषतानि इति सुनिश्चितं कर्तुम् इच्छामः यथा समावेशीता, गणतन्त्रव्यवस्था, संघवादः, धर्मनिरपेक्षता च अक्षुण्णाः एव तिष्ठन्ति।"

"राजनैतिकस्थिरतां विना वयं जनानां आकांक्षां पूरयितुं जनानां जीवने ठोसपरिवर्तनं कर्तुं न शक्नुमः तथा च वर्तमानपरिस्थितौ तत् सम्भवं नास्ति। अतः एमाले, नेकपा च निर्वाचनव्यवस्थायां आवश्यकपरिवर्तनानि आनेतुं संविधानसंशोधनं कर्तुं सहमतौ" इति भट्टराई अजोडत् .