लण्डन्, भारतीयमहिलाहॉकीदलः एफआईएचप्रोलीग्-क्रीडायां अर्धदर्जनं क्रमशः हानिः इति क्रमं भङ्गं कर्तुं न शक्तवान्, जर्मनी-देशेन सह २-४ इति स्कोरेन पराजितः, शनिवासरे अत्र स्पर्धायां क्रमशः सप्तमपराजयः।

भारतीयाः द्विगोलस्य लाभं अपव्ययितवन्तः यदा सुनेलिता टोप्पो, दीपिका च उद्घाटनचतुर्थांशे उत्तमं क्षेत्रगोलं कृत्वा हरेन्द्रसिंहप्रशिक्षितपक्षं जिन्क्सं भङ्गयितुं सर्वोत्तमः अवसरं दत्तवन्तौ।

सुनेलिता (९) दीपिका (१५) च उत्तमक्षेत्रगोलानि कृत्वा भारतं २-० इति विशालं मनोबलं वर्धयति स्म किन्तु शीघ्रमेव जर्मनीदेशस्य विक्टोरिया हुसे इत्यनेन तत् रद्दं कृतम्, यया २३ तमे ३२ तमे च मिनिट् मध्ये पेनाल्टीकोर्न् परिवर्त्य तां आनयत् स्तरीयपदार्थेषु दलम्।

ततः स्टिन् कुर्ज् (५१ तमे) पेनाल्टीकोर्न् परिवर्त्य ५५ तमे मिनिट् मध्ये जुल् ब्लेउल् इत्यनेन फील्ड् गोलं कृत्वा भारतीयानां उपरि अधिकदुःखस्य ढेरः कृतः

गतमासे एण्टवर्प्-नगरे बेल्जियम-अर्जेन्टिना-देशयोः विरुद्धं भारतस्य चतुर्णां मेलनानां हारस्य अनन्तरं गतसप्ताहस्य समाप्तेः अत्र जर्मनी-देशस्य (१-३) ग्रेट्-ब्रिटेन-देशस्य (२-३) च विरुद्धं पराजयः अभवत् ततः परं नवीनतमः पराजयः अभवत्

पखवाडस्य कालखण्डे अर्धदर्जनहानिभिः दष्टः भारतः शनिवासरे प्रारम्भिकनिमेषेषु लालरेम्सियामी अग्रणीः भूत्वा बहु उत्तमरीत्या आरब्धवान्।

दिग्गजः अग्रेसरः प्रथमं कन्दुकं वृत्ते कर्षितुं किञ्चित् स्थानं निर्मितवान् ततः गोलस्य उपरि शक्तिशालीं शॉट् गृहीतवान्, केवलं जर्मन-गोलकीपरः जूलिया सोन्टैग् इत्यनेन कालस्य निक्के एव तत् विफलं कृतम्

ततः भारतीयमध्यक्षेत्रं नवमे मिनिट् मध्ये अचिह्नितायाः सुनेलितायाः कृते सम्यक् कन्दुकं स्थापितवान् यतः किशोरः मध्यक्षेत्रस्य खिलाडी सोन्टैग् इत्यस्य पारं कृत्वा विश्वस्य ५ क्रमाङ्कस्य भारतं अग्रतां दत्तवान्।

ततः दीपिका मध्यक्षेत्रे कन्दुकं निपुणतया हृत्वा वन्दना कटरिया सह सङ्गतिं कृत्वा अग्रे धावितवती तदा काउण्टरे कथं गोलं कर्तव्यमिति सम्यक् पाठं दत्तवती

वन्दना सोन्टैग् इत्यस्य बहिः आकर्षितवान् ततः पूर्वं दीपिका इत्यस्मै कन्दुकं प्रसारितवान् यया प्रथमचतुर्थांशस्य समाप्तेः केवलं द्वौ सेकेण्ड् पूर्वं सहजतया तत् टैप् कृतवान् ।

परन्तु जर्मनीदेशस्य पेनाल्टी-कोर्नर्-विशेषज्ञः विक्टोरिया-इत्यनेन द्वितीय-तृतीय-चतुर्थांशे एकैकं पेनाल्टी-कोर्न्-द्वयं परिवर्तितं यतः भारतस्य अग्रता वाष्पितम् अभवत् ।

दीपिका द्वितीयपर्यन्तं वृत्ते केचन उत्तमधावनानि कृतवती, परन्तु अधिकतमप्रभावाय स्वस्य शॉट्-समयं स्थापयितुं असमर्था अभवत् ।

अन्तिमत्रिमासे जर्मन-अग्रेसरानाम् पूर्णाधिपत्यस्य कथा आसीत् ये भारतीय-रक्षां पराभवितुं आक्रमणानां व्याप्तिम् अवरुद्धवन्तः ।

रविवासरे भारतस्य अन्तिमे प्रोलीग्-क्रीडायां ग्रेट्-ब्रिटेन-विरुद्धं भविष्यति ।