ईटीएफ टेरिटोरियल आर्मी (टीए) इत्यस्य अन्तर्गतं भवति, यत् एकं विशिष्टं सैन्य आरक्षितबलं वर्तते यत् प्राकृतिकविपदासु तथा च राष्ट्रियक्षेत्रीय आपत्कालेषु भारतीयसशस्त्रसेनाभ्यः नागरिकप्राधिकारिभ्यः च महत्त्वपूर्णं परिचालनात्मकं रसदं च समर्थनं प्रदाति

सेनायाः एकः वरिष्ठः अधिकारी अवदत् यत्, "असमस्य सोनितपुरमण्डले २००७ तमे वर्षे स्थापितं १३४ ईटीएफ-सङ्घटनं प्रचण्डवनानां कटनेन सह निवारणाय, क्षेत्रस्य नाजुकपारिस्थितिकीसन्तुलनस्य पुनर्स्थापनार्थं च निर्मितम् आसीत् । अस्य आरम्भात् आरभ्य पर्यावरणसंरक्षणे अस्याः महत्त्वपूर्णां भूमिकां निर्वहति असमस्य सोनितपुरं विश्वनाथं च मण्डलम्।"

ईटीएफ इत्यनेन पर्यावरणविषये जनजागरूकता-अभियानस्य आयोजनं कृतम्, सोनितपुर-मण्डलस्य गमानी-गरोबस्ती-नगरयोः सामूहिक-रोपण-अभियानस्य आयोजनं कृतम् ।

स्थानीयग्रामेषु विद्यालयेषु च कुलम् ५,००० फलप्रदाः छायाप्रदाः च वृक्षाः रोपिताः यत्र स्थानीयग्रामजनानां विद्यालयबालानां च उत्साहेन सहभागिता अभवत्, ये स्वसमुदायस्य हरितावरणं वर्धयितुं हस्तं मिलितवन्तः।

"कार्यक्रमस्य कालखण्डे ईटीएफ-कर्मचारिणः समुदायस्य सदस्यैः बालकैः च सह संलग्नाः अभवन्, अस्माकं पारिस्थितिकीतन्त्रानां, विशेषतः वनस्पतिजन्तुनां च दुर्बलानाम् विलुप्तप्रायजातीनां च रक्षणस्य महत्त्वं बोधयन्ति स्म । ते प्रकाशितवन्तः यत् कस्यापि पारिस्थितिकमिशनस्य सफलता तस्य सक्रियस्य पूर्णहृदयस्य च संलग्नतायाः उपरि निर्भरं भवति स्थानीयसमुदायः" इति सेनाधिकारी अजोडत् ।