डसेल्डोर्फ् (जर्मनी), भारतीयकनिष्ठमहिलाहॉकीदलस्य यूरोपभ्रमणस्य पञ्चमे मेलने जर्मनदेशस्य विरुद्धं ४-६ इति स्कोरेन पराजयः अभवत्, अत्र सोमवासरे।

परन्तु षट् गोलानि त्यक्त्वा भारतं चतुर्णां गोलानां कृते सङ्घटनं कृत्वा द्वितीयार्धे स्वयमेव प्रतिपादितवान् ।

भारतस्य कृते संजना होरो, भिनिमा दान, कनिका सिवाच च गोलानि कृतवन्तः।

पूर्वक्रीडा इव जर्मनीदेशः प्रथमचतुर्थांशस्य आरम्भे एव गोलं कृत्वा ततः शीघ्रमेव अग्रतां दुगुणं कृतवान् ।

पश्चात्तापं कृत्वा अपि भारतीयरक्षा बहुविधदण्डकोणानां सफलतया रक्षणं कर्तुं उत्तमं कृतवान् ।

प्रथमचतुर्थांशस्य अन्तिमनिमेषेषु भारतं पेनाल्टीकोर्ने विजयं प्राप्तवान् परन्तु th स्कोरलाइनः २-० इति अभवत्, जर्मनीदेशस्य पक्षे ।

भारतेन द्वितीयचतुर्थांशस्य आरम्भः सकारात्मकरूपेण कृतः परन्तु विपक्षस्य जालस्य पृष्ठभागं न प्राप्नोत्।

जर्मनीदेशः शीघ्रमेव तृतीयं गोलं कृत्वा अर्धसमये स्वं प्रबलस्थाने स्थापयति स्म ।

जर्मनीदेशः तृतीयचतुर्थांशे अपि स्वस्य प्रतिपादनं निरन्तरं कृतवान्, सफलं पेनाल्टीकोर्नररूपान्तरणं सहितं त्रिवारं गोलं कृत्वा ६-० इति आज्ञाकारी अग्रतां प्राप्तवान् ।

परन्तु भारतं प्रतियुद्धं कृत्वा प्रथमं गोलं कृतवान् यदा संजना होरो क्वार्टर् मध्ये विलम्बेन th बोर्डं ध्वनितवती।

अन्तिमे क्वार्टर् मध्ये भारतेन जर्मनीदेशस्य उपरि दबावः वर्धितः। संजना होर् इत्यनेन भारतस्य द्वितीयं गोलं कृत्वा बिनिमा धनं कनिका सिवाच् च विपक्षस्य जालं प्राप्य ४-६ इति अन्तरं न्यूनीकृत्य।

रविवासरे भारतीयाः चतुर्थे मेलने जर्मनी-देशेन सह ०-१ इति स्कोरेन पराजिताः अभवन् ।

भारतस्य प्रथमचतुर्थांशः चुनौतीपूर्णः आसीत् यतः जर्मनीदेशः शीघ्रमेव गतिरोधं भङ्गयित्वा १-० अग्रतां प्राप्तवान् ।

द्वितीयतृतीयचतुर्थांशः गोलरहितः अभवत्, येन भारतेन समीकरणस्य कृते परिश्रमः कृतः अपि जर्मनीदेशः अग्रे एव तिष्ठति इति सुनिश्चितम्।

अन्तिमे क्वार्टर् मध्ये जर्मनीदेशः अग्रतां प्रायः द्विगुणं कृतवान्, परन्तु तेषां दण्डप्रहारं भारतस्य गोलकीपरेण अङ्गीकृतम् ।

घण्टायाः निमेषाः अवशिष्टाः आसन्, भारतस्य मेलस्य अन्तिमः अवसरः i दण्डकोणस्य रूपेण आगतः, परन्तु ते तत् परिवर्तयितुं असफलाः अभवन्, जर्मनीदेशं प्रति ०- पराजयं स्वीकृतवन्तः

भारतं मे २९ दिनाङ्के ब्रेडा-नेदरलैण्ड्-नगरे डच्-क्लब-क्लबस्य ओरन्जे-रूड्-विरुद्धं अग्रिम-क्रीडां करिष्यति ।