अमरावती, अद्यतनीपर्यन्तं लोकानन्दमः श्रीकाकुलममण्डलस्य स्वग्रामे सोम्पेटानगरे गृहं आसीत्, सः कुवैतदेशात् निर्वाचनाय अन्यसङ्गतिषु च आगतः आसीत् परन्तु यस्मिन् दिने सः पश्चिम एशियादेशं प्रत्यागतवान् तस्मिन् एव दिने सः स्वस्य अप्रत्याशितमृत्युं मिलितवान् इति एकः बन्धुः अवदत्।

शुक्रवासरे सोम्पेटाग्रामः शोकेन आच्छादितः यतः लोकानन्दस्य गृहनगरात् स्वगृहनगरात् स्वकार्यदेशं प्रति प्रत्यागमनस्य शीघ्रमेव तस्य दुःखदमृत्युं ज्ञात्वा ज्ञातयः परिचिताः च तस्य गृहे सङ्कीर्णाः अभवन्।

लोकानन्दस्य माता तस्य क्षतिं शोचन्तैः बन्धुभिः परितः असन्त्वनीया आसीत् ।

अद्यैव कुवैतदेशे अग्निदुर्घटने राज्यस्य त्रयः प्रवासीश्रमिकाः मृताः।

प्रवासीजनानाम् प्रवासीकार्यकर्तृणां च विषयेषु नोडल एजेन्सी आन्ध्रप्रदेशस्य गैरनिवासी तेलुगु सोसायटी (एपीएनआरटीएस) गुरुवासरे उक्तवती यत् मृतानां मध्ये श्रीकाकुलममण्डलस्य टी लोकानन्दमः, पश्चिमगोदावरीमण्डलस्य एम सत्यनारायणः, एमेश्वरुदुः ​​च चिह्निताः .

लोकनन्दमः पुनरागमनयात्रायाः (कुवैतदेशं) भागरूपेण जूनमासस्य ५ दिनाङ्के हैदराबादनगरं गत्वा तत्र चतुर्दिनानि यावत् स्थितवान् ततः जूनमासस्य ११ दिनाङ्के कुवैतदेशं प्राप्तवान् इति लोकानादमस्य भ्राता सन्थारावः अवदत्।

लोकानन्दमः स्वपरिवारस्य एकमात्रः पोषकः आसीत्, सोम्पेटाग्रामिणः तस्य शवस्य स्वदेशं प्रत्यागन्तुं साहाय्यार्थं केन्द्रीयविमानमन्त्री के राममोहननायडु इत्यस्मै सम्पर्कं कृतवन्तः।

लोकानन्दम-सत्यनारायण-एश्वरुडयोः मर्त्यावशेषाः शुक्रवासरस्य अपराह्णपर्यन्तं नवीदिल्लीनगरम् आगमिष्यन्ति, तदनन्तरं तेषां गृहनगरेषु अग्रे पारगमनार्थं विशाखापत्तनम-विजयवाडा-विमानस्थानकं प्रति अग्रे प्रेषिताः भविष्यन्ति।