नवीदिल्ली, विज्ञानपर्यावरणकेन्द्रस्य (CSE) नूतनप्रतिवेदनानुसारं भारतस्य मेगानगरेषु वर्धमानः कंक्रीटीकरणस्य आर्द्रतायाः च स्तरः तापस्य तनावं वर्धयति, ये दशकपूर्वस्य समानदरेण रात्रौ शीतलतां न प्राप्नुवन्ति।

सीएसई इत्यनेन षट् मेगानगरानां -- दिल्ली, मुम्बई, कोलकाता, हैदराबाद, बेङ्गलूरु, चेन्नै च -- जनवरी २००१ तः अप्रैल २०२४ पर्यन्तं ग्रीष्मकालीनवायुतापमानं, भूपृष्ठस्य तापमानं, सापेक्षिकं आर्द्रता च आँकडानां विश्लेषणं कृतम्

चिन्तनसमूहेन ज्ञातं यत् वर्धिता आर्द्रता अल जलवायुक्षेत्रेषु तापतनावं दुर्गतिम् अयच्छति, दिल्लीहैदराबादयोः वायुतापमानस्य सीमान्तं न्यूनतां अपि अशक्तं करोति।

बेङ्गलूरुनगरं विहाय अन्येषु पञ्चसु मेगानगरेषु २००१-२०१ तमस्य वर्षस्य औसतस्य तुलने २०१४-२०२३ यावत् ग्रीष्मकालस्य औसतसापेक्षिकार्द्रता ५-१ प्रतिशतं वर्धिता अस्ति

सीएसई-प्रतिवेदनं तस्मिन् समये आगतं यदा भारतस्य बृहत्भागेषु फोडाः उष्णता-तरङ्गाः स्वास्थ्यं, आजीविकां च प्रभावितं कुर्वन्ति।

सीएसई-संस्थायाः अनुसन्धानस्य, वकालतस्य च कार्यकारीनिदेशकः अनुमितरायचौधरी अवदत् यत्, “नगरीयकेन्द्राणां कृते व्यापकतापप्रबन्धनयोजनायाः विकासाय दिवसरात्रौ तापमानेन सह तापस्य, सापेक्षिकार्द्रतायाः, भूपृष्ठस्य तापमानस्य च परिवर्तनशीलप्रवृत्तेः आकलनं आवश्यकम् अस्ति

सीएसई इत्यस्य अर्बन् लैब इत्यस्य वरिष्ठः कार्यक्रमप्रबन्धकः अविकल सोमवंशी इत्यनेन उक्तं यत् उच्चतापस्य आर्द्रतायाः च संयोजनं सम्बोधनं विशेषतया महत्त्वपूर्णं यतः मानवशरीरस्य मुख्यशीतलनतन्त्रं, पसीना च, सम्झौतां करोति।

“त्वक्तः स्वेदस्य वाष्पीकरणं अस्माकं शरीरं शीतलं करोति, परन्तु अधिकः आर्द्रतायाः स्तरः एतत् प्राकृतिकं शीतलीकरणं सीमितं करोति । फलतः जनाः तापस्य तनावं, रोगं च प्राप्नुयुः, तस्य परिणामः अपि बहु न्यूनेषु परिवेशतापमानेषु घातकः अपि भवितुम् अर्हति” इति सः स्पष्टीकरोति स्म

अध्ययनेन ज्ञातं यत् मेगासिटीः रात्रौ शीतलतां न प्राप्नुवन्ति।

२००१-२०१० तमस्य वर्षस्य ग्रीष्मर्तौ भूपृष्ठस्य तापमानं दिवाशिखरात् रात्रौ निम्नतमपर्यन्तं b ६.२०-१३.२० डिग्री सेल्सियसपर्यन्तं न्यूनीभवति स्म । गत १० ग्रीष्मकालेषु (२०१४-२०२३) रात्रौ शीतलनं ६.२०-११.५ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् इति सीएसई अवदत्।

“उष्णरात्रयः मध्याह्नशिखरतापमानवत् भयङ्कराः भवन्ति । यदि रात्रौ यावत् तापमानं अधिकं तिष्ठति तर्हि जनाः दिवा तापात् पुनः स्वस्थतां प्राप्तुं अल्पं अवसरं प्राप्नुवन्ति इति सोमवंशी अवदत्।

“‘द लैन्सेट् प्लैनेटरी हेल्थ’ इति पत्रिकायां प्रकाशितेन अध्ययनेन ज्ञातं यत् भविष्ये अत्यधिकं उष्णरात्रौ मृत्योः जोखिमः प्रायः षड्गुणं वर्धयितुं शक्नोति। जलवायुपरिवर्तनप्रतिमानैः सूचितस्य दैनिकसरासरीतापस्य मृत्युजोखिमात् थि भविष्यवाणी बहु अधिका अस्ति” इति सः अवदत्।

अध्ययनेन उक्तं यत् आर्द्रतायाः स्तरस्य वर्धनेन दिल्लीमुम्बई, कोलकाता, चेन्नै च मानसूनकालः मानसूनपूर्वकालस्य अपेक्षया अधिकं उष्णः अभवत्।

तया अवलोकितं यत् विगत-द्वदशकेषु सर्वाणि मेगा-नगराणि अधिकं ठोसरूपेण स्थापितानि अभवन्, येन ताप-तनावः वर्धते । सीएसई इत्यनेन प्रकाशितं यत् ग्रे आवरणस्य वृद्धिः रात्रौ तापस्य न्यूनीकरणे प्रभावी नास्ति।

अध्ययनेन ज्ञातं यत् कोलकातानगरे कंक्रीटस्य अधः भूमिः सर्वाधिकं प्रतिशतं भवति, मेगानगरेषु सर्वाधिकं न्यूनं हरितं आच्छादनं भवति, यदा तु दिल्लीनगरे कंक्रीटस्य अधः न्यूनतमं भवति, अधिकतमं हरित आवरणं च अस्ति।

मुम्बई-कोलकाता-चेन्नै-नगरेषु हरित-आच्छादनस्य न्यूनता अभवत् । निर्मितक्षेत्रं i चेन्नै विगतदशकद्वये दुगुणं जातम्, यदा तु तस्य हरितवर्णीयं आवरणं प्रायः १४ प्रतिशताङ्कं संकुचितम् ।