“शीर्षपञ्चसमूहेषु ‘Clothing & Footwear’ ‘Housing’, तथा ‘Fuel & light’ इत्येतयोः उपरि वर्षे वर्षे महङ्गानि गतमासात् न्यूनीकृता अस्ति” इति आधिकारिकं dat दर्शितवान्

खुदरा महङ्गानि अधुना आरबीआइ-संस्थायाः मध्यावधिलक्ष्यस्य ४ प्रतिशतस्य समीपे पतिता अस्ति तदनन्तरं केन्द्रीयबैङ्कः प्रमुखव्याजदरेषु कटौतीं कर्तुं स्थितिं प्राप्स्यति यत् निगमानाम् उपभोक्तृणां कृते न्यूनव्याजदरेण ऋणं उपलब्धं भवति यत् माङ्गं प्रेरयितुं त्वरितुं च शक्नोति आर्थिक वृद्धि।

देशस्य भाकपा महङ्गानि अन्तिमे मासे न्यूनतां दर्शयति यतः मार्चमासे ४.८५ प्रतिशतं यावत् न्यूनीभूता अस्ति यत् फरवरीमासे ५.०९ प्रतिशतं, अस्मिन् वर्षे जनवरीमासे ५.१ प्रतिशतं च अभवत्

पाकतैलस्य मूल्येषु न्यूनतायाः प्रवृत्तिः एप्रिलमासे अपि अभवत् यत्र मासे ९.४३ प्रतिशतं न्यूनता अभवत् । मसालानां मूल्यवृद्धिः फरवरीमासे १३.२८ प्रतिशतं यावत् आसीत् इति मार्चमासे ११.४ प्रतिशतं यावत् मन्दं जातम् ।

दालेषु महङ्गानि अपि समीक्षाधीनमासे ७.७५ प्रतिशतं मन्दतां प्राप्तवन्तः, मार्चमासे १७.७१ प्रतिशतं मन्दतां प्राप्तवन्तः ।

परन्तु एप्रिलमासे शाकस्य मूल्यं २७.८ प्रतिशतं यावत् वर्धितम् इति तथ्यानि दर्शयन्ति, यत् उपभोक्तृणां कृते वेदनाबिन्दुः एव अस्ति । समीक्षाधीनमासे अनाजस्य मूल्येषु अपि ८.६३ प्रतिशतं वृद्धिः अभवत् ।

उपभोक्तृमूल्यमहङ्गानि अद्यापि आरबीआइ-संस्थायाः मध्यावधिलक्ष्यस्य ४ प्रतिशतस्य उपरि अस्ति तथा च एतत् मुख्यकारणं यत् केन्द्रीयबैङ्कः वृद्धिं पुनः वर्धयितुं व्याजदरेषु कटौतीं कर्तुं न गतः। आरबीआई स्थिरतां सुनिश्चित्य महङ्गानि नियन्त्रणे स्थापयितुं उत्सुका अस्ति तथा च द्विमासिकमौद्रिकनीतिसमीक्षासु सप्तवारं क्रमशः रेपोदरं ६.५ प्रतिशतं स्थिरं कृतवती अस्ति।

आरबीआई इत्यनेन एप्रिलमासस्य ५ दिनाङ्के मौद्रिकनीतिसमीक्षायां उक्तं यत् अस्मिन् वर्षे सामान्यमानसू इति कल्पयित्वा २०२४-२५ तमे वर्षे महङ्गानि ४.५ प्रतिशतं यावत् न्यूनीभवन्ति इति अपेक्षा अस्ति।

अग्रे गत्वा महङ्गानि प्रक्षेपवक्रं विकसितेन फू महङ्गानि दृष्टिकोणेन आकारिता भविष्यति।

रबी-रोपणं गतवर्षस्य स्तरं अतिक्रान्तम्, यदा तु शाकस्य मूल्येषु सामान्यः ऋतु-सुधारः निरन्तरं वर्तते, यद्यपि विषमः इति आरबीआइ अवदत्।