नवीदिल्लीनगरे तैलमन्त्री हरदीपसिंहपुरी गुरुवासरे भारतस्य आयातेषु निर्भरतां न्यूनीकर्तुं तैलस्य गैसस्य च मृगया वर्धयितुं आह्वानं कृतवान् तथा च किफायतीरूपेण स्थायिरूपेण च ईंधनं उपलब्धं कर्तुं आह्वानं कृतवान्।

उर्जावर्तसम्मेलने वदन् सः अवदत् यत् ऊर्जास्वयंनिर्भरतायाः यात्रायां अन्वेषणं उत्पादनं च (ई एण्ड पी) क्षेत्रं अभिन्नं भवति, यत् निरन्तरं आर्थिकवृद्ध्यर्थं महत्त्वपूर्णम् अस्ति।

"ई एण्ड पी २०३० तमवर्षपर्यन्तं १०० अरब अमेरिकीडॉलर् मूल्यस्य निवेशस्य अवसरान् प्रदाति" इति सः अवदत् ।

भारतस्य अन्वेषणस्य उत्पादनस्य च क्षमता अद्यापि अप्रयुक्ता इति वदन् सः अवदत् यत्, "अस्माकं कृते प्रचुरभूवैज्ञानिकसंसाधनानाम् अभावेऽपि भारतं तैलस्य आयातेषु एतावत् अधिकं निर्भरं भवति इति मम कृते विचित्रं दृश्यते।

भारतीय अवसादी बेसिनेषु प्रायः ६५१.८ मिलियन टन कच्चा तैलं, ११३८.६ अरब घनमीटर् प्राकृतिकवायुः च अस्ति इति सः अवदत्।

पुरी इत्यनेन उक्तं यत् अस्माकं अवसादी बेसिनक्षेत्रस्य केवलं १० प्रतिशतं अन्वेषणं क्रियते, यत् वर्तमान बोलीसमाप्तेः अनन्तरं २०२४-अन्तपर्यन्तं १६ प्रतिशतं यावत् वर्धते।

"अस्माकं अन्वेषणप्रयासानां केन्द्रबिन्दुः 'अद्यपि अन्वेष्टुं' संसाधनानाम् आविष्कारस्य दिशि अवश्यं भ्रमितव्यः" इति सः अवदत् ।

भारतं कच्चे तैलस्य आवश्यकतायाः ८५ प्रतिशताधिकं आयातं करोति । शोधनालयेषु कच्चे तैलं पेट्रोल-डीजल इत्यादिषु इन्धनेषु परिणमति ।

"ई एण्ड पी इत्यस्मिन् निवेशस्य उत्प्रेरकत्वेन सर्वकारः स्वभागं कुर्वन् अस्ति। पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयेन व्यापकसुधाराः स्थापिताः, येन अस्माकं राष्ट्रस्य प्रगतेः योगदानं दातुं हितधारकाः सशक्ताः अभवन्" इति सः अवदत्, "भारतस्य अन्वेषण-एकर्-परिधिं वर्धयितुं वयं अभिप्रायं कुर्मः २०३० तमे वर्षे १० लक्षं वर्गकि.मी.

मन्त्री उक्तवान् यत् २०१५ तमे वर्षे आरम्भात् आरभ्य डिस्कवर्ड् स्मॉल फील्ड् (DSF) नीतेः प्रायः २ अरब अमेरिकीडॉलर् निवेशं प्राप्तवती अस्ति तथा च क्षेत्रे २९ नूतनाः खिलाडयः आगताः।

पूर्वं प्रतिबन्धितक्षेत्रेषु अन्वेषणक्रियाकलापानाम् मार्गः प्रशस्तः अभवत्, विशेषतः अण्डमानादिक्षेत्रेषु निवेशस्य पोषणं कृतवान् इति सः अवदत्।

पुरी इत्यनेन संयुक्तकार्यसमूहस्य (JWG) गठनस्य घोषणा कृता, यस्मिन् निजीईएण्डपी-सञ्चालकानां, राष्ट्रिय-तैल-कम्पनीनां, एमओपीएनजी-डीजीएच-इत्यस्य च प्रतिनिधिभिः सह ईएण्डपी-क्षेत्रे व्यापारं कर्तुं सुगमता, नीतीनां प्रक्रियाणां च पर्याप्तता, आवश्यकता च सम्बद्धानां विषयाणां परीक्षणं भवति तेषां पुनरीक्षणार्थम् ।

अष्टसप्ताहेषु एव स्वस्य अनुशंसाः प्रस्तौति इति सः अपि अवदत् ।