लण्डन्- भारतस्य केन्द्रीकृतजनशिकायतनिवारणव्यवस्था अस्मिन् सप्ताहे ५६ सदस्यराज्यानां शीर्षसिविलसेवकानां समागमानन्तरं सम्पूर्णे राष्ट्रमण्डले सर्वोत्तमा इति मान्यतां प्राप्तवती।

लण्डन्नगरे राष्ट्रमण्डलसचिवालयस्य मार्लबोरो हाउसस्य मुख्यालये सोमवासरतः बुधवासरपर्यन्तं आयोजितस्य तृतीयद्विवार्षिकपैन-राष्ट्रमण्डललोकसेवाप्रमुखसभायाः परिणामवक्तव्ये केन्द्रीकृतजनशिकायतनिवारणनिरीक्षणप्रणाली (CPGRAMS) प्रकाशिता।

सभायाः विषयः आसीत् "लोकसेवाप्रदानं वर्धयितुं स्मार्टसर्वकारस्य संस्थागतीकरणं", यस्य अन्तर्गतं भारतसर्वकारस्य प्रशासनिकविभागेन प्रस्तुतिः कृता

“केन्द्रीकृत लोकशिकायतनिवारण तथा निगरानी प्रणाली (CPGRAMS) विषये भारतीयप्रस्तुतिः प्रशासनिकसुधारविभागस्य सचिवेन श्री वी श्रीनिवासेन 23 अप्रैल 2024 दिनाङ्के कृता, यस्याः प्रशंसा राष्ट्रमण्डलस्य सदस्यदेशेभ्यः प्राप्ता। एकः वैश्विकः अभ्यासः,' इति कार्मिक, सार्वजनिकशिकायतां, पेन्शनमन्त्रालयस्य वक्तव्यं पठ्यते।“समागमस्य प्राथमिकं उद्देश्यं समकालीनज्ञानविचारानाम् अनुभवानां च साझेदारी आसीत् यत् इष्टतमस्य कृते ई-सेवानां प्रावधानस्य समर्थनार्थं प्रौद्योगिक्याः लाभः कथं भवति इति सेवाप्रदानं राष्ट्रमण्डले 203 स्थायिविकासस्य कार्यसूचनायाः उपलब्धिः च . केभ्यः सदस्यराज्येभ्यः चयनितप्रसंगतकेस-अध्ययनं साझां कर्तुं सम्भाव्यसाझेदारी-सहकार्य-अवकाशानां च पहिचानं च अस्य उद्देश्यम् अस्ति” इति ।

राष्ट्रमण्डलस्य लोकसेवायां कार्यप्रदर्शने सुधारं कर्तुं, सेवानां डिजिटलीकरणं कर्तुं, नौकरशाहीं न्यूनीकर्तुं, लालफीताशाहस्य च न्यूनीकरणाय स्वीकृतानां केषाञ्चन अभिनवदृष्टिकोणानां रणनीतीनां च आधारेण देशप्रकरणानाम् अध्ययनं साझां कर्तुं प्रतिनिधिभ्यः राष्ट्रमण्डलमञ्चं दत्तम्।

मञ्चे राष्ट्रमण्डलस्य लोकसेवाप्रमुखाः, मन्त्रिमण्डलसचिवाः, वरिष्ठाः लोकाधिकारिणः, उद्योगविजेतारः, प्रख्यातविद्वांसः च एकत्र आगताः । सत्रं भूटानस्य राजराज्यस्य प्रधानमन्त्री त्शेरिंग् टोबगे, राष्ट्रमण्डलस्य महासचिवः बैरोनेस् पैट्रिसिया स्कॉटलैण्ड् इत्यादयः सम्बोधितवन्तः।राष्ट्रमण्डलसचिवालयेन उक्तं यत् सभायां प्राप्ताः परिणामाः प्रमुखसमझौताः च अनुशंसितनीतिपरिपाटानां रणनीतीनां च आधारं भविष्यन्ति ये राष्ट्रमण्डले स्मार्टसर्वकारस्य संस्थागतीकरणं प्रवर्तयितुं उपयुज्यते।

अवलोकितं यत् सम्प्रति अङ्कीयसर्वकारस्य महत्त्वस्य अधिका प्रशंसा वर्तते, येन अनेकेषु न्यायक्षेत्रेषु ई-सेवानां प्रसारणं प्रोत्साहितम् अस्ति

भारतस्य अतिरिक्तं प्रतिनिधिभिः रवाण्डा, केन्या, नामिबियादेशयोः प्रतिनिधिभिः प्रस्तुतानां पत्राणां देशानाम् अध्ययनस्य च प्रशंसा कृता, तथा च उक्तं यत् मञ्चः लोकसेवाप्रबन्धनविषये ज्ञानस्य, विशेषज्ञतायाः, विचाराणां च संजालस्य, साझेदारी च कर्तुं महत्त्वपूर्णं मञ्चं वर्तते।

सदस्यराज्येषु राष्ट्रमण्डलस्य सर्वकारप्रमुखसभायाः (CHOGM जनादेशः यः डिजिटलविभाजनं समाप्तुं प्रयतते) अनुमोदनं कृतवान् तथा च कृत्रिमबुद्धिः (AI) इत्यादीनां परिवर्तनकारीप्रौद्योगिकीनां महत्त्वं स्वीकृतवान्

सदस्यराज्येषु इदमपि ज्ञातं यत् प्रशासनिकसंस्थानां चपलसरकारानाञ्च दक्षतां वर्धयित्वा, विशेषतया च शिक्षा, स्वास्थ्यसेवा, स्वच्छजलस्य उपलब्धतां सुदृढं कृत्वा सततविकासलक्ष्याणां (SDGs) पूर्तये भविष्य-पठनस्य महती क्षमता अस्ति, Has the विकासं विकासं च प्रवर्तयितुं क्षमता।, ऊर्जा, जलवायुपरिवर्तनं, दरिद्रतायाः क्षुधायाः च निवारणाय।

तेषां कृते राष्ट्रमण्डलस्य कृत्रिमबुद्धिमान् संघस्य (CAIC) कार्यस्य अपि स्वागतं कृतम्, यत् सम्पूर्णे राष्ट्रमण्डले विशेषतः लघुराज्येषु एआइ-अनुमोदनं चालयितुं नीतिक्षमतानिर्माणं, अनुसन्धानं नवीनता च, आँकडा, आधारभूतसंरचना च इति क्षेत्रेषु महत्त्वपूर्णं नेतृत्वं प्रदाति। अस्ति।

सदस्यदेशैः एआइ-सङ्घस्य स्मार्ट-सर्वकारस्य क्षमता-विकास-कार्यस्य नेतृत्वाय मञ्चरूपेण पहिचानः कृतः, यस्य प्रभावीरूपेण उपयोगः जन-शिकायतानां कुशल-निवारणाय, सेवा-प्रदान-सुधाराय, अखण्डता-व्यवस्थासु सुदृढीकरणाय, क्रयण-सुधाराय च कर्तुं शक्यते आरम्भार्थं कर्तुं शक्यते।