नवीदिल्ली, केन्द्रीयमन्त्री गजेन्द्रसिंहशेखावतः शुक्रवासरे १९७५ तमे वर्षे आपत्कालस्य घोषणायाः दिवसस्य २५ जूनदिनाङ्कस्य स्मरणस्य सर्वकारस्य निर्णयस्य स्वागतं कृतवान्, यत् एतत् तेषां "असंख्याकानां देशभक्तानाम्" श्रद्धांजलिः इति उक्तवान् ये स्वप्राणान् स्थापयन्ति "भारतं तानाशाहीतः मुक्तं कर्तुं" दावम्।

केन्द्रीयगृहमन्त्री अमितशाहस्य घोषणायाः शीघ्रमेव एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये मन्त्री एतत् अवदत्।

"१९७५ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के आपत्कालस्य आरोपणं कृत्वा काङ्ग्रेसेन स्वतन्त्रभारतस्य पुनः दासत्वस्य 'अधर्मप्रयासः' कृतः आसीत् । भारतसर्वकारेण २५ जूनदिनम् 'संविधानहत्यादिवासः' इति नाम्ना आयोजयितुं निर्णयः तेषां असंख्यदेशभक्तानां कृते श्रद्धांजलिः अस्ति, ये भारतं तानाशाहात् मुक्तं कर्तुं तेषां प्राणान् दावपेक्षया स्थापयन्ति स्म।

ये एकस्य परिवारस्य दासत्वं न मन्यन्ते ते एव एतत् असहमताः भविष्यन्ति इति सः काङ्ग्रेसपक्षे स्वाइप् कृत्वा अपि अवदत् ।

ततः पूर्वं गृहमन्त्री शाहः १९७५ तमे वर्षे आपत्कालस्य घोषणायाः दिवसस्य २५ जूनदिनाङ्कस्य स्मरणं 'संविधानहत्यादिवासः' इति घोषितवान् यत् अस्मिन् कालखण्डे अमानवीयवेदनाः सहन्ते ये जनाः आसन् तेषां "विशालयोगदानस्य" स्मरणार्थम्।