भारतीयकम्पनीनां प्रारम्भिकसार्वजनिकप्रस्तावेषु (IPO) ४.४ अरब डॉलरं संग्रहितम्, यत् गतवर्षस्य समानकालस्य तुलने ९७.८ प्रतिशतं अधिकम् अस्ति, एलएसईजी डील्स् इन्टेलिजेन्स इत्यनेन साझाकृतानां आँकडानां अनुसारं आईपीओ-सङ्ख्यायां वर्षे वर्षे ७०.६ प्रतिशतं कूर्दितम्।

"भारतस्य समग्र-ईसीएम-आयस्य ८५ प्रतिशतं भागं कृत्वा अनुवर्तन-प्रस्तावः २५.१ अरब-डॉलर्-रूप्यकाणां संग्रहं कृतवान्, यत् वर्षपूर्वस्य अपेक्षया १५५.७ प्रतिशतं अधिकम् अस्ति, यदा तु अनुवर्तन-प्रस्तावानां संख्या वर्षे वर्षे ५६.४ प्रतिशतं वर्धिता। उल्लिखितः प्रतिवेदनः।

भारतस्य औद्योगिकक्षेत्रात् ईसीएम-निर्गमनं राष्ट्रस्य ईसीएम-क्रियाकलापस्य अधिकांशं भागं कृतवान् यत्र ६.३ अरब-डॉलर्-मूल्यकं २१.४ प्रतिशतं विपण्यभागः अभवत्, यत् एकवर्षपूर्वस्य अपेक्षया ९६.२ प्रतिशतं वर्धितम्

एलएसईजी इत्यस्य वरिष्ठप्रबन्धिका इलेन तान् इत्यनेन उक्तं यत्, "भारते निजीइक्विटीनिवेशेषु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे लक्षणीयः सुधारः अभवत्, यतः निवेशितस्य इक्विटी-निवेशस्य योगः ३.६ अरब डॉलरः अभवत्, यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ७५ प्रतिशतं क्रमिकवृद्धिः अभवत् बुद्धिः व्यवहारं करोति।

भारतं निजीइक्विटीपुञ्जस्य परिनियोजनाय महत्त्वपूर्णं विपण्यं वर्तते, यत् गतवर्षस्य प्रथमार्धे १९ प्रतिशतं विपण्यभागस्य तुलने २०२४ तमस्य वर्षस्य प्रथमार्धे एशिया-प्रशान्तस्य निवेशितस्य इक्विटी-राशिस्य न्यूनातिन्यूनं २२ प्रतिशतं भागं भवति इति तानः अजोडत्

इदानीं 2024 तमस्य वर्षस्य प्रथमार्धे समग्ररूपेण भारतीयविलय-अधिग्रहण (M&A) क्रियाकलापः गतवर्षस्य समानकालस्य तुलने सौदामूल्ये 4.4 प्रतिशतं वर्धितः, 37.3 अरब डॉलरं यावत् इति तानस्य अनुसारम्।

भारतं सम्मिलितं सौदान्तरक्रियाकलापस्य बहुमतं उच्चप्रौद्योगिकीक्षेत्रं लक्षितम् आसीत् यस्य कुलम् ५.८ अरब डॉलर आसीत्, यत् गतवर्षस्य तुलनात्मककालात् १३.२ प्रतिशतं मूल्ये वृद्धिः अभवत् तथा च १५.६ प्रतिशतं विपण्यभागः अभवत्