“अस्माकं देशः अतुलनीय-आध्यात्मिकतायाः अखण्ड-लचीलतायाः, अविफल-उद्यमस्य, विविधतां आलिंगयितुं तस्मिन् वर्धयितुं च अपार-क्षमतायाः आधारेण अस्मान् गर्वितं कृतवान् |. परन्तु अद्यत्वे अस्माकं राष्ट्रहूतस्य एतानि एव आधाराणि विनाशस्य दहलीयां तिष्ठन्ति” इति केरलस्य चालकुडीनगरे जनसभां सम्बोधयन् प्रियङ्का अवदत्।

सा अवदत् यत् प्रचलति लोकसभानिर्वाचनं थि महान् राष्ट्रस्य आत्मायाः कृते युद्धम् अस्ति।

“अत्याचारस्य असमानतायाः च विरुद्धं वीरतया स्थितस्य लोकतान्त्रिकस्य भारतस्य कृते युद्धम् अस्ति। एकदा वयं यत् स्वतन्त्रतां स्वीकृतवन्तः तस्य युद्धम् अस्ति। आशायाः युद्धम् अस्ति, सर्वेषां सम्यक् कृते युद्धम् अस्ति” इति सा अवदत्।

सा अवदत् यत् केचन जनाः ये प्रधानमन्त्रिणः प्रति निष्ठां धारयन्ति ते स्वातन्त्र्यसेनानीनां शहीदानां च रक्तेन लिखितं संविधानं परिवर्तयितुं अभिमानेन वदन्ति।

सा अवदत् यत् असहमतिस्य स्वराः मौनं क्रियन्ते, छात्राः स्वमतं प्रकटयितुं गृहीताः भवन्ति, कार्यकर्तारः छापां कृत्वा जेलं गच्छन्ति, पत्रकाराः आर निष्कासिताः, ताडिताः, तथा च सत्यस्य सूचनां दत्त्वा कारागारे स्थापिताः भवन्ति तथा च मया नियन्त्रितानां मीडियानां बहुभागः।

सा अवदत् यत्, “कानूनस्य रक्षणार्थं ये सर्वकारीयसंस्थाः सन्ति, ते अवैधरूपेण उत्पीडकाः परिणमिताः भवन्ति, तेषां उपयोगः च असहमतिं मौनम् करोति ।

प्रियङ्का आरोपितवती यत् सर्वकारः बलात्कारिणः “रक्षणं” करोति तथा च महिलानां अत्याचारिणः दुर्व्यवहारकर्तृणां च “रक्षणं” करोति यतः प्रशासनेषु "सरकारः अपमानितवती" पीडिताः।

“जनसम्पत्तयः ये जनाः सन्ति ते प्रधानमन्त्रिणः अरबपतिमित्रेभ्यः समर्पिताः भवन्ति । विमानस्थानकानि, बन्दरगाहाः, राजमार्गाः, सार्वजनिकभूमिस्य विशालाः खण्डाः सीमेण्ट, विद्युत्, अङ्गारः इत्यादयः उद्योगस्य सम्पूर्णाः क्षेत्राणि वस्तुतः अधुना प्रधानमन्त्रिणः समीपस्थव्यापारिभिः नियन्त्रितानि सन्ति” इति प्रियङ्का अवदत्।

सा अवदत् यत् केरलदेशस्य जनाः प्रचलति सामान्यनिर्वाचनं भारतस्य आत्मायाः कृते युद्धं स्वीकुर्वन्तु इति।