रोगस्य विषये जागरूकतां जनयितुं प्रतिवर्षं मे-मासस्य ८ दिनाङ्के विश्व-थैलेसीमिया-दिवसः आचर्यते । अस्मिन् वर्षे विषयः अस्ति 'जीवनं सशक्तिकरणं, प्रगतिः समानं सुलभं च सर्वेषां कृते आलिंगनं' इति।

विश्वे प्रत्येकं अष्टमः थैलेसीमियारोगी भारते निवसति । तथा प्रतिवर्षं abou १०,०००-२०,००० नूतनाः थैलेसीमिया मेजराः जायन्ते।

"भारते विश्वे सर्वाधिकं थैलेसीमिया मेजर-रोगेण पीडितानां बालकानां संख्या अस्ति यत्र प्रायः १-१.५ लक्षं बालकाः प्रभाविताः सन्ति । थैलेसीमिया-राजधानीरूपेण भारतस्य स्थितिः कारकानाम् जटिल-अन्तर्क्रियायाः कारणात् उद्भूतः अस्ति । आनुवंशिक-प्रवृत्तिः सगोत्र-विवाहाः, जागरूकतायाः अभावः च तस्य योगदानं ददाति prevalence भारते अस्य वृद्धिः जनसंख्यावृद्धिः, सीमितपरिचयः टी-परीक्षणं, जागरूकतायाः अभावः च इति कारणं भवितुम् अर्हति," इति नारायण-स्वास्थ्य-संजाल-अस्पतालानां निदेशकः नैदानिक-मुख्यः बालरोग-रक्तविज्ञानं, ऑन्कोलॉजी-बीएमटी च सुनीलभाट्, tol IANS.

थैलेसीमिया मेजरः एकः गम्भीरः वंशानुगतः रक्तविकारः अस्ति, यः मातापितृभ्यः टी बालकेभ्यः पारितः अस्ति । यदा शरीरे हीमोग्लोबिन् नामकं प्रोटी पर्याप्तं न भवति तदा एषः विकारः भवति

.

विशेषतया कौसीविवाहस्य उच्चप्रसङ्गासु जनसंख्यासु तथा च कतिपयेषु जातीयभौगोलिकसमूहेषु अयं प्रचलितः अस्ति ।

"भारते सिन्धी, पंजाबी, भानुशाली, कुच्ची मारवाड़ी, मराठा, मुस्लिम, बंगाली इत्यादिषु कतिपयेषु समुदायेषु एतस्य जीनस्य प्रसारः अधिकः अस्ति येन थैलेसीमिया-रोगस्य प्रकोपः वर्धते । अस्मिन् समुदाये थैलेसीमिया-माइनो-रोगस्य प्रकोपः ८-१४ तः भिन्नः भवति प्रतिशतं भवति," इति रूबी हॉल क्लिनिक पुणे इत्यस्य अस्थिमज्जा एण्ड् स्टेम सेल् प्रत्यारोपणस्य वरिष्ठपरामर्शदातृक्लिनिकल हेमेटोलॉजिस्ट् विजय रमणन् इत्यनेन आईएएनएस इत्यस्मै उक्तम्।

भारते विशालजनसंख्या, उच्चजन्मदरः च आनुवंशिकविकारैः प्रभावितानां व्यक्तिनां बृहत्संख्यायां योगदानं ददाति ।

विजयः अवदत् यत्, "सामान्यजनानाम् मध्ये थैलेसीमिया-विषये, आनुवंशिकपरामर्शस्य च विषये व्यापकजागरूकतायाः शिक्षायाश्च अभावेन अपर्याप्तनिवारकपरिहाराः भवन्ति, थैलेसीमिया-रोगस्य प्रसवपूर्वं विवाहपूर्वं च परीक्षणं देशे सर्वत्र एकरूपेण अभ्यासः न भवति।

"विज्ञानात् ज्योतिषः अधिकं महत्त्वपूर्णः इति विश्वासं कर्तुं अज्ञानं इच्छा च थैलेसीमिया नाबालिगस्य अन्यस्य थैलेसीमिया नाबालिगस्य विवाहस्य वृद्धिं कृतवती। एतादृशेषु विवाहेषु थैलेसीमिया प्रमुखबालस्य प्राप्तेः २५ प्रतिशतं सम्भावना वर्तते" इति सः अजोडत्।

वैद्यः शोचति स्म यत् यद्यपि देशे प्रसवपूर्वनिदानं तादृशबालानां जन्मं निवारयति तथापि "धर्मप्रत्ययानां अज्ञानस्य वा कारणेन एतादृशदम्पतीभिः तस्य लाभः न भवति" इति।

अपि च, रक्ताधानं, किलेशनचिकित्सा च सहितं चिकित्सासेवानां उपलब्धता, सुलभता च देशस्य नगरीयग्रामीणक्षेत्रेषु विषमः भवितुम् अर्हति

महत्त्वपूर्णं यत् वैद्यः अपि दत्तांशस्य अभावं दर्शितवान् ।

"मोक्षः अनुमानः अस्ति यत् भारते थैलेसीमी मेजर-रोगेण पीडितानां प्रायः ४ लक्षतः ६ लक्षपर्यन्तं बालकाः विद्यन्ते। तथापि आधानस्य आवश्यकतां विद्यमानाः रोगाः सामान्यतया आँकडासु न एकत्रिताः। राज्ये थैलेसीमिया-मेजर-रोगिणां वितरणं पञ्जीकरणस्य अभावात् न कृतम् ," विजयः अवदत् ।

भारते थैलेसीमियायाः भारं सम्बोधयितुं आनुवंशिकजोखिमानां विषये व्यापकशिक्षा, विवाहपूर्वपरामर्शः, व्यापकपरीक्षणं च अत्यावश्यकम् इति विशेषज्ञाः अवदन्।

"अतिरिक्तं, th सर्वकारात् स्वैच्छिक आनुवंशिकपरीक्षणं राष्ट्रियनीतिं प्रवर्धयितुं तथा च चिकित्सकानाम् समुदायानाञ्च मध्ये साझेदारी पोषयितुं ca निवारणप्रयासान् वर्धयति। अन्ततः, सक्रियपरिहाराः, यथा पूर्वनिदानं समये प्रबन्धनं च, भारते थैलेसीमिया प्रभावं न्यूनीकर्तुं कुञ्जी धारयन्ति, " सुनीलः अवदत् ।