मोहिन्द्रू इत्यस्य मते विगतदशके मोबाईलफोननिर्माणे उल्लेखनीयवृद्धिः, या ५० अरबं यावत् अभवत्, सा समग्ररूपेण इलेक्ट्रॉनिक्सस्य अत्यन्तं सुदृढवृद्धेः आधारं स्थापितवान्

"अधुना अस्माकं राष्ट्रत्वेन सर्वेषु क्षेत्रेषु त्वरिततां दातव्यं भविष्यति, न केवलं मोबाईलनिर्माणे अपितु सूचनाप्रौद्योगिकीहार्डवेयर, लैपटॉप्, डेस्कटॉप्, सर्वर, उपभोक्तृविद्युत्, आटो इलेक्ट्रॉनिक्स तथा च इलेक्ट्रॉनिक्सस्य अन्येषु सर्वेषु वर्टिकलेषु अपि भारतं वैश्विकनिर्माणगन्तव्यं भवितुं शक्नोति इलेक्ट्रॉनिक्सस्य कृते” इति मोहिन्द्रूः आईएएनएस-सञ्चारमाध्यमेन अवदत् ।

अद्यतनप्रतिवेदने ICEA इत्यनेन उल्लेखितम् यत् यतः भारतस्य लक्ष्यं वित्तवर्षे २६ यावत् इलेक्ट्रॉनिक्स-उत्पादने ३०० अरब-डॉलर्-पर्यन्तं भवति, तस्मात् सः ९०-१०० अरब-डॉलर्-मूल्यानां अर्धचालकानाम् आग्रहं प्रवर्तयिष्यति, यत् बहुधा घरेलुमोबाइल-निर्माणेन चालितम् अस्ति

मोहिन्द्रू इत्यनेन अपि उक्तं यत् देशस्य अतीव भावुकनेतृत्वस्य आवश्यकता वर्तते यथा विगतदशवर्षेषु "भारतस्य उत्प्रेरकत्वेन गतदशवर्षेषु अभवत्, यत् गतकाले अस्माकं कृते ४०० प्रतिशतं चतुर्गुणवृद्धिः अस्ति" इति १० वर्ष"।

ICEA इत्यस्य आँकडानुसारं आगामिषु ५ वर्षेषु घरेलुविपण्यं ६५ अरब डॉलरतः १८० अरब डॉलरपर्यन्तं वर्धयिष्यति इति अपेक्षा अस्ति, येन २०२६ तमवर्षपर्यन्तं भारतस्य २-३ शीर्षस्थाने निर्यातस्य मध्ये इलेक्ट्रॉनिक्सं भवति

३०० अरब डॉलरस्य निर्यातः २०२१-२२ मध्ये प्रक्षेपितस्य १५ अरब डॉलरतः २०२६ तमे वर्षे १२० अरब डॉलरपर्यन्तं वर्धते इति अपेक्षा अस्ति ।