“निरस्त्रीकरणेन सह सम्बद्धं निसैन्यीकरणं लैङ्गिकप्रतिक्रियाशीलशस्त्रनियन्त्रणस्य आह्वानं करोति” (तथा) “एषः दृष्टिकोणः संघर्षसम्बद्धे यौनहिंसायाम् शस्त्रप्रसारस्य भूमिकां स्वीकुर्वति” इति भारतस्य स्थायीप्रतिनिधिः रुचिर कम्बोजः मंगलवासरे सुरक्षापरिषदः मुक्तविमर्शस्य समये अवदत् विग्रहे यौनहिंसायाः स्त्रियाः रक्षणम्।

सा "स्त्रीणां विशिष्टदुर्बलतां सम्बोधयन्तः शस्त्रनियन्त्रणनीतीः" इति वकालतम् अकरोत् ।

महासचिवः एण्टोनियो गुटेरेस्’ यौनहिंसा i संघर्षस्य विशेषप्रतिनिधिः प्रमिला पैटेन् यौनहिंसायाः अपराधिनां हस्तेषु शस्त्राणां प्रवाहं स्थगयितुं आवश्यकतायां बलं दत्तवती।

“बलात्कारस्य शस्त्रस्य निरस्त्रीकरणाय अन्ते च एतेषां अपराधानां निवारणाय, उन्मूलनार्थं च अधिकः प्रत्यक्षः प्रभावी च उपायः न भवितुम् अर्हति” यत् अपराधं कुर्वतां शस्त्रीकरणस्य विरुद्धं अनुमोदनस्य प्रयोगः करणीयः इति सा अवदत्

समागमस्य अध्यक्षतां कृतवान् माल्टादेशस्य उपप्रधानमन्त्री क्रिस फीर्न् इत्ययं कथयति यत् संयुक्तराष्ट्रसङ्घस्य प्रतिबन्धसमित्याः प्रतिबन्धानां आरोपणार्थं यौन-लैङ्गिक-हिंसायाः मानदण्डः करणीयः इति।

यथा “द्वन्द्वाः अधिकं विखण्डिताः अभवन्, तथा च द्वन्द्वस्य नाट्यगृहं बहु जटिलं अस्थिरं च जातम्”, कम्बोजः अवदत् यत् यौनहिंसायाः निवारणाय “बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते, यत्र सामुदायिकसङ्गतिः भवति

” इति ।

भारतस्य “महिला-शान्ति-सुरक्षा-कार्यक्रमे समर्पणं द्वन्द्व-सम्बद्ध-यौन-हिंसायाः निवारणार्थं व्यापक-दृष्टिकोणस्य माध्यमेन प्रदर्शितं भवति यस्मिन् “अन्तर्राष्ट्रीय-सहकार्यं, राष्ट्रिय-नीति-सुधारः, तृण-स्तरीय-उपक्रमाः च समाविष्टाः सन्ति” इति सा अवदत् |.

भारतं “शान्तिसुरक्षानीतिषु लैङ्गिकदृष्टिकोणं समावेशयितुं आवश्यकतायाः विषये अतीव मुखरः अभवत्” तथा च २००७ तमे वर्षे लाइबेरियादेशे संयुक्तराष्ट्रसङ्घस्य मिशनं प्रति सर्वमहिलागठितपुलिस-एककं नियोजितवान् प्रथमः देशः इति कम्बोज् अवदत्।

सा अवदत् यत्, “भारतीय-महिला-शान्ति-रक्षकाः संघर्ष-सम्बद्ध-यौन-हिंसायाः निवारणे महत्त्वपूर्णां मार्गदर्शन-भूमिकां निर्वहन्ति ।

पैटेन् अवदत् यत्, “युद्धकाले यौनहिंसायाः अपराधिनः दूरम् अतिशयेन अद्यापि मुक्ताः सन्ति, यदा तु महिलाः बालिकाः च भयेन गच्छन्ति” इति ।

सा अवदत् यत्, “वयं तस्मिन् काले मिलित्वा स्मः यदा शान्ति-लैङ्गिक-समानतायाः अन्वेषणं पुनः कट्टर-कार्यं जातम् ।

पैटेन् इत्यनेन उक्तं यत् महासचिवस्य नवीनतमवार्षिकप्रतिवेदने पूर्ववर्षस्य अपेक्षया संयुक्तराष्ट्रसङ्घेन सत्यापितानां द्वन्द्वसम्बद्धानां यौनहिंसायाः प्रकरणानाम् ५० प्रतिशतं नाटकीयवृद्धिः प्रतिबिम्बिता अस्ति।

प्रतिवेदने गतवर्षे महिलानां बालिकानां च सह ३,६८८ प्रकरणाः अभिलेखिताः यतः एतेषु ३२ प्रतिशतेषु प्रकरणेषु ९५ प्रतिशतं पीडितानां बालकानां च क्षतिः अभवत्।

इजरायल्-प्यालेस्टाइन-देशयोः द्वन्द्वसम्बद्धानां यौनहिंसायाः सम्बोधनं करणीयम् इति फेअर्ने इत्यनेन उक्तं तथा च अफगानिस्तानदेशे तालिबान्-सङ्घस्य व्यवस्थित-लैङ्गिक-उत्पीडनस्य, लैङ्गिक-आधारित-हिंसायाः च निन्दां अपि कृतवान्

(Arul Louis इत्यनेन arul.l@ians.in इत्यत्र सम्पर्कं कर्तुं शक्यते, @arulouis इत्यत्र च अनुसरणं कर्तुं शक्यते)