मुरादाबाद (उत्तरप्रदेश) समाजवादीपक्षस्य अध्यक्षः अखिलेशयादवः बुधवासरे दावान् करोति यत् भाजपायाः लोकसभानिर्वाचनार्थं '४०० पार' इति नारा दत्ता यतः ते देशस्य संविधानं "परिवर्तनं" कर्तुम् इच्छन्ति, मतदानस्य अधिकारं च "हृतुं" इच्छन्ति जनानां कृते ।

मुरादाबादतः सपा प्रत्याशी रुचिवीरा इत्यस्य समर्थने अत्र निर्वाचनसभां सम्बोधयन् यादवः अवदत् यत्, "यदि सर्वकारः संविधानानुसारं कार्यं करोति तर्हि कस्यापि समुदायस्य समूहस्य वा विरुद्धं पूर्वाग्रहः कर्तुं शक्यते। परन्तु तदा आरभ्य भाजपा सत्तां प्राप्तवती।" , सर्वकारेण जनानां सह न्यायः न कृतः।"

यादवः इदानीं निरसितानां कृषिकायदानानां विरुद्धं कृषकैः कृतं विरोधं स्मरणं कृत्वा अवदत् यत्, "सर्वकारेण कृषिकायदानानि पुनः गृहीताः। परन्तु यथा भाजपानेतारः '400 पार' नारां प्रयुञ्जते...यदि ते सत्तां आगच्छन्ति तर्हि एव possible that the will change the Constitution. ते अस्माकं मतदानस्य अधिकारं अपि हर्तुं शक्नुवन्ति।"

उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री विमुद्रीकरणस्य निर्वाचनबन्धनस्य च विषये भाजपानेतृत्वेन केन्द्रे अपि आक्रमणं कृतवान्।

सपा-प्रत्याशी वीरा अपि आरोपितवान् यत् भाजपा संविधानं परिवर्तयितुम् इच्छति "अस्मिन् समये निर्वाचनं लोकतन्त्रस्य रक्षणार्थं भवति" इति।

मुरादाबादनगरे जन्म पालिता च इति वदन्त्याः वीरा समाजस्य सर्वेभ्यः वर्गेभ्यः, सर्वेषां समुदायस्य जनानां च मतं याचितवान् ।

सा अवदत् यत्, "अहं मम मुस्लिमभ्रातृभगिनीभ्यः कृतज्ञः अस्मि ये मम कृते एतादृशं सम्मानं विश्वासं च दत्तवन्तः यत् हिन्दुभ्रातृभगिनीभिः सह सपा-पक्षस्य विजयः सुनिश्चितः भविष्यति। वयं भाजपायाः पराजयं करिष्यामः।

मुरादाबादनगरे मतदानं लोकसभानिर्वाचनस्य प्रथमचरणस्य o एप्रिल १९ दिनाङ्के भविष्यति।