श्रीनगर, राष्ट्रियसम्मेलनस्य उपाध्यक्षः उमर अब्दुल्ला गुरुवासरे उक्तवान् यत् भाजपायाः दृष्टिकोणं परिवर्त्य लोकसभानिर्वाचने ४०० सीटानि जित्वा इव व्यवहारं त्यक्तव्यम्।

एनसी-कार्यसमितेः द्विदिवसीयसमागमस्य समाप्तेः अनन्तरं पत्रकारैः सह वदन् अब्दुल्लाः संसदे विपक्षस्य सदस्यानां व्यवहारविषये प्रश्नस्य उत्तरं दत्त्वा अवदत् यत् लोकतन्त्रे सर्वेषां स्वविचारं स्थापयितुं अधिकारः अस्ति।

लोकसभायां विपक्षनेतृणां भाषणानां भागानां निष्कासनं साधु नास्ति इति अपि सः अवदत्।"यावत् संसदस्य विषयः अस्ति, (नेकायाः ​​श्रीनगरस्य सांसदः आगा सैयदः) रुहुल्लाहः (मेहदी) स्वयं सभापतिस्य इच्छायाः शिकारः आसीत्। सभापतिनिर्वाचनानन्तरं तस्य भाषणस्य एकः भागः मेटितः यतः सभापतिः तस्य विषये प्रसन्नः नासीत्। भाजपायाः आग्रहेण एलओपी (भाषणस्य) एकः भागः अपाकृतः अभवत् यत् लोकतन्त्रे सर्वेषां स्वविचारं स्थापयितुं अधिकारः नास्ति।

नेकपा उपाध्यक्षः अवदत् यत् यदि कस्यचित् सदस्यस्य भाषणे दुरुपयोगाः अनुचितवचनानि वा न सन्ति तर्हि "तर्हि एतानि वस्तूनि अभिलेखात् न निष्कासितव्यानि आसन्" इति।

"किन्तु भाजपायाः स्मरणं को करिष्यति यत् यदा ते ४०० (आसनानां) विषये वदन्ति स्म, तथापि ते २४० पारं कर्तुं न शक्तवन्तः। भाजपायाः मनोवृत्तिः किञ्चित्पर्यन्तं परिवर्तयितव्या। ते संसदे (लोकसभा) ४०० सांसदाः इव वदन्ति। तेषां केवलं २४० एव सन्ति।विपक्षस्य तस्य सदस्यानां च एतादृशं व्यवहारः न भवति इति आशास्महे" इति सः अजोडत्।सोमवासरे लोकसभायां विपक्षनेतृत्वेन प्रथमभाषणे राहुलगान्धी सत्ताधारीदलस्य नेतारः साम्प्रदायिकरेखासु जनान् विभजन्ति इति आरोपं कृत्वा भाजपायाः उपरि नो-होल्ड्स्-बारड् आक्रमणं कृतवान् आसीत्। राष्ट्रपतिस्य सम्बोधने धन्यवादप्रस्तावस्य विषये चर्चायां तेन कृताः केचन टिप्पण्याः पश्चात् विलोपिताः ।

गान्धी मंगलवासरे लोकसभासभापतिं ओम बिर्ला इत्यस्मै लिखितवान् आसीत् यत् "चयनात्मकं निष्कासनं" तर्कस्य अवहेलनां करोति, टिप्पणीः पुनः स्थापिताः भवेयुः इति।

अग्निवीरयोजनायाः विषये विवादस्य विषये अब्दुल्लाहः अवदत् यत् सामान्यनिर्वाचने भाजपायाः न्यूनानि आसनानि प्राप्तुं पृष्ठतः एतत् एकं मुख्यकारणम् अस्ति तथा च सर्वकारेण योजनां त्यक्तव्या इति।"इदं पुरातनं विषयम् अस्ति। तस्य विषये भाजपायाः विरुद्धं मतदानं कृतम्। भाजपायाः पराजयस्य एकं मुख्यं कारणं अस्ति यत् यस्मात् क्षेत्रात् जनाः सशस्त्रसेनायाः सदस्याः भवन्ति ते क्षेत्राणि अग्निवीरं न स्वीकृतवन्तः।"

"भाजपा जनानां जनादेशं स्वीकृत्य अग्निवीरयोजनां रद्दं कृत्वा तस्याः स्थाने अन्यत् किमपि स्थापयितव्यम्" इति सः अवदत्।

राहुलगान्धी इत्यनेन बुधवासरे आरोपः कृतः यत् रक्षामन्त्री राजनाथसिंहः संसदे शहीदानां अग्निवीराणां परिवारेभ्यः क्षतिपूर्तिविषये "मृषा" उक्तवान्, तदर्थं क्षमायाचनां च आग्रहं कृतवान्।सः X इत्यत्र मृतस्य अग्निवीरस्य पितुः कथितं एकं भिडियो अपि साझां कृतवान् यस्मिन् उक्तं यत् सिंहः शहीदानां अग्निवीरानाम् निकटजनानाम् एककोटिरूप्यकाणां क्षतिपूर्तिः दत्तः इति दावान् कृतवान् परन्तु तस्य परिवारेण एतादृशी सहायता न प्राप्ता।

पश्चात् दिने भारतीयसेना सामाजिकमाध्यमेषु प्रकाशितानां दावानां अङ्गीकारं कृत्वा अग्निवीरस्य परिवाराय पूर्वमेव देयराशितः ९८.३९ लक्षरूप्यकाणि दत्तानि इति अवदत्।

केषुचित् राज्येषु विधानसभानिर्वाचनस्य विषये वदन् प्रधानमन्त्री नरेन्द्रमोदी जम्मू-कश्मीरस्य उल्लेखं न कृतवान् इति पृष्टः अब्दुल्लाः अवदत् यत् केन्द्रीयक्षेत्रे विधानसभानिर्वाचनं समये न भविष्यति इति शङ्कायाः ​​कारणं नास्ति।सः अवदत्, "प्रधानमन्त्री जम्मू-सङ्घस्य विषये किमर्थं वदिष्यति इति वयं सर्वदा आशां कुर्मः? तस्मात् कतिपयदिनानि पूर्वं पी.एम. संशयस्य व्याप्तिः कुत्र अस्ति?"

"निर्वाचनआयोगेन स्वस्य सज्जता आरब्धा, शीघ्रमेव निर्वाचनं भविष्यति इति उक्तम्। सर्वोच्चन्यायालयस्य समयसीमायाः पूर्वं निर्वाचनप्रक्रिया समाप्तं भविष्यति इति गृहमन्त्री उक्तवान्। अहं न मन्ये संशयस्य व्याप्तिः अस्ति, निर्वाचनं भविष्यति, वयं तेषां निर्वाचनानां कृते सज्जाः स्मः” इति सः अपि अवदत्।

नेकपा स्वस्य INDIA-खण्डस्य भागिनानां सह निर्वाचनपूर्वं गठबन्धनं करिष्यति वा इति पृष्टः अब्दुल्लाः अवदत् यत् निर्णयः दलस्य अध्यक्षस्य फारूक् अब्दुल्लाहस्य कृते एव त्यक्तः अस्ति।राष्ट्रपतिः यत् किमपि श्रेयस्करं मन्यते तत् वयं तस्य निर्णयस्य पालनम् करिष्यामः इति सः अवदत्।

जम्मू-कश्मीरपुलिसप्रमुखे आर आर स्वैन् इत्यनेन शत्रु-एजेण्ट्-अध्यादेशस्य अन्तर्गतं आतङ्कवादिनः सहायतां कुर्वन्तः दृश्यन्ते इति टिप्पणीः ज्ञापिताः इति विषये नेकपा-उपाध्यक्षः अवदत् यत् यदा जम्मू-कश्मीरे निर्वाचनं भवति तदा एतादृशाः निर्णयाः जनानां उपरि "लापिताः" न भविष्यन्ति तथा च तस्य... स्वकीयं सर्वकारः।

नेकपा कार्यसमित्याः बैठक्यां जम्मू-कश्मीरे प्रचलितराजनैतिकस्थितेः, संगठनस्य सुदृढीकरणस्य पदानि, आगामिनिर्वाचनस्य सज्जता च इति विषये चर्चाः कृता इति अब्दुल्लाहः अवदत्।