कानपुर (उत्तरप्रदेश) [भारत], भारतकम्युनिस्ट पार्टी (मार्क्सवादी) नेता सुभाषिनी अली सोमवासरे उत्तरप्रदेशस्य कानपुरे चतुर्थचरणस्य लोकसभानिर्वाचनार्थं मतदानं कृतवती। मतदानं कृत्वा भाकपा-नेता जनान् आह्वानं कृतवान् यत् ते स्वस्य मताधिकारस्य प्रयोगं कुर्वन्तु, भावनायाः आधारेण न अपितु वास्तविकविषयेषु मतदानं कुर्वन्तु। सुभाषिनी अली कानपुरस्थ कैलाशनाथ बालिका इण्टर कॉलेज सिविल लाइन्स इत्यत्र मतदानं कृत्वा उक्तवती। सा अपि अवदत् यत्, "प्रत्येकं मतं गण्यते परिवर्तनस्य वायुः च प्रवहति एव" इति । सा अपि अवदत् यत्, "अहं जनान् मतदानात् पूर्वं चिन्तयितुं आग्रहं करिष्यामि, वास्तविकविषयेषु मतदानं कुर्वन्तु न तु भावनासु" इति । . यः विजयते, सः विजयते इति विषये बलं भवति। नवीदिल्लीनगरे सर्वकारः एषः दावाः १९९१ तमे वर्षे १९९९ तमे वर्षे च विहाय १९७७ तमे वर्षात् अधिकतया सत्यः अस्ति यूपीए)। )। भाजपा रमेश अवस्थीं प्रत्यायितवती, काङ्ग्रेसेन आलोकमिश्रे विश्वासः दर्शितः।शनिवासरे उभौ अपि नामाङ्कनपत्रं दाखिलौ आस्ताम्। अस्मिन् बहुप्रतीक्षिते निर्वाचनयुद्धे मतदातारः एतेषां अभ्यर्थीनां प्रति कथं प्रतिक्रियां ददति इति द्रष्टुं रोचकं भविष्यति। कानपुर संसदीय निर्वाचनक्षेत्रे पञ्च विधानसभासीटानि सन्ति : गोविन्दनगरः, सिसमौ, आर्यनगरः, किडवाईनगरः, कानपुरकान्ट् च, लोकसभायाः चतुर्थचरणस्य मतदानं कुर्वन्ति नवराज्येषु एकस्मिन् केन्द्रशासितक्षेत्रे च ९६ संसदीयक्षेत्रेषु सोमवासरे प्रातः ७वादने लोकसभानिर्वाचनं आरब्धम्। लोकसभानिर्वाचनेन सह आन्ध्रप्रदेशस्य राज्यसभायाः सर्वेषु १७५ आसनेषु, ओडिशाराज्यसभायाः २८ आसनेषु च मतदानम् अपि आरब्धम् ।लोकसभा निर्वाचनं ९६ लोकसभासीटेषु २५ आन्ध्रप्रदेशस्य, १७ तेलंगाना, १७. उत्तरप्रदेशात् १, महाराष्ट्रतः ११, मध्यप्रदेशात् पश्चिमबङ्गात् च ८ प्रत्येकं, बिहारतः ५, झारखण्डतः ओडिशातः ४-४ तथा च . जम्मू-कश्मीरतः निर्वाचनसंस्थायाः अनुसारं ९ संसदीयक्षेत्रेषु कुलम् ४,२६४ नामाङ्कनं दाखिलम् अभवत् । चतुर्थे चरणे विभिन्नेषु निर्वाचनक्षेत्रेषु महत्त्वपूर्णाः स्पर्धाः दृश्यन्ते। एआईएमआईएम प्रमुख असदुद्दीन ओवैसी, समाजवादी पार्टी प्रमुख अखिलेश यादव, पश्चिम बंगाल कांग्रेस प्रमुख अधीर रंजन चौधरी, टीएमसी नेता महुआ मोइत्रा, भाजपा नेता गिरिराज सिंह, जदयू के राजीव रंजन सिंह (ललन सिंह), टीएमसी नेता शत्रुघ्न सिन्हा, यूसुफ पठान आदि भाजपा नेता। अर्जुनमुण्डा, माधवीलथा च, आन्ध्रप्रदेशस्य काङ्ग्रेसप्रमुखः वाईशर्मिला च निर्वाचनसफलतां अन्विष्यन्ते। एतावता लोकसभानिर्वाचनस्य तृतीयचरणपर्यन्तं २८३ लोकसभासीटेषु मतदानं सुचारुतया शान्तिपूर्वकं च कृतम् अस्ति।