नवीदिल्ली, ब्रुकफील्ड इण्डिया रियल एस्टेट ट्रस्ट (BIRET) इत्यनेन गुरुवासरे मार्चमासस्य त्रैमासिकस्य कालखण्डे समायोजितशुद्धसञ्चालनआयस्य ८ प्रतिशतं वृद्धिः ४६०.८ कोटिरूप्यकाणि यावत् अभवत् तथा च यूनिटधारकेभ्यः २०८.६ कोटिरूप्यकाणां वितरणस्य घोषणा कृता।

अस्य शुद्धसञ्चालनआयः (एनओआई) वर्षपूर्वकाले २४४.४ कोटिरूप्यकाणि आसीत् ।

पूर्ण २०२३-२४ वित्तवर्षे कम्पनीयाः एनओआइ पूर्ववर्षे ९६०.८ कोटिरूप्यकाणां तुलने १,५०६.२ कोटिरूप्यकाणि यावत् वर्धितः इति नियामकदाखिलस्य अनुसारम्।

गतवित्तवर्षस्य चतुर्थे त्रैमासिके कम्पनी उक्तवती यत् ०.९ मिलियन वर्गफीट् इत्यस्य आईपीओ इत्यस्य अनन्तरं त्रैमासिकं नूतनं पट्टे उच्चतमं प्राप्तवती।

अस्य 1 मिलियन वर्गफीटस्य o SEZ स्थानस्य अप्रसंस्करणक्षेत्रे परिवर्तनार्थं तथा च 0.2 मिलियन वर्गफीटस्य दूररूपान्तरणस्य आवेदनस्य प्रक्रियायां सिद्धान्ततः अनुमोदनानि प्राप्तानि।

"हाले एव पट्टेदानं जीसीसी (वैश्विकक्षमताकेन्द्राणि), एमएनसी (बहुराष्ट्रीयनिगमः) तथा च घरेलुकिरायेदारानाम् आग्रहेण प्रेरितम् आसीत् यथा परामर्शदात्री, बीएफएसआई, प्रौद्योगिकी, तथा च तेल एण्ड गैस, अन्येषां मध्ये, उच्चगुणवत्तायुक्तकार्यालयस्थानस्य वर्धमानमागधां प्रतिबिम्बयति ," इति कम्पनी अवदत् ।

सम्पूर्णे २०२३-२४ तमे वर्षे बिरेट् इत्यनेन २८ लक्षं वर्गफीट् सकलपट्टे प्राप्तम् यत्र १९ लक्षं वर्गफीट् नवीनपट्टे ०.९ मिलियनवर्गफीट् ओ नवीकरणानि च सन्ति

ब्रुकफील्ड इण्डिया आरईआईटी शतप्रतिशतम् संस्थागतरूपेण प्रबन्धितं कार्यालय आरईआईटी अस्ति यस्मिन् मुम्बई, गुरुग्राम, नोएडा, कोलकाता इत्यादिषु स्थिताः षट् बृहत् एकीकृतकार्यालयपार्काः सन्ति।

ब्रुकफील्ड इण्डिया आरईआईटी पोर्टफोलियो 25.5 मिलियन वर्गफीट o कुल पट्टे योग्यक्षेत्रं भवति, यस्मिन् 20.9 मिलियन वर्गफीट परिचालनक्षेत्रं, 0. मिलियन वर्गफीटं निर्माणाधीनक्षेत्रं तथा 4 मिलियन वर्गफीट o भविष्यविकासक्षमता च अस्ति।