लण्डन्, ब्रिटिशप्रधानमन्त्री ऋषिसुनकः गुरुवासरे विश्वविद्यालयप्रमुखेन आग्रहं कृतवान् यत् सः परिसरे यहूदीविरोधिदुरुपयोगस्य वर्धनं, इजरायल-हमास-सङ्घर्षस्य प्रतिक्रियायां शिक्षणस्य बाधां च सम्बोधयतु।

सुनकः तस्य मन्त्रिणः च विश्वविद्यालयस्य कुलपतिभिः सह मिलित्वा सर्वेषु परिसरेषु यहूदीविरोधी दुरुपयोगस्य शून्यसहिष्णुतायाः दृष्टिकोणं स्वीक्रियते इति सुनिश्चितं करिष्यन्ति इति डाउनिन् स्ट्रीट् अवदत्।

विश्वविद्यालयेषु वादविवादः, मुक्तविचारविनिमयः च अत्यावश्यकः इति स्पष्टं कर्तुम् इच्छति किन्तु एतत् कदापि टोपीभाषणं, उत्पीडनं, हिंसायाः उत्तेजनं वा न भवितुं शक्नोति इति स्पष्टं कर्तुम् इच्छति इति सर्वकारः।

“विश्वविद्यालयाः कठोरविमर्शस्य स्थानानि भवेयुः परन्तु स्वसमुदायस्य प्रत्येकस्य सदस्यस्य सहिष्णुतायाः, सम्मानस्य च दुर्गाः भवेयुः” इति सुनकः अवदत् ।

“अस्माकं परिसरेषु एकः मुखरः अल्पसंख्यकः thei सहछात्राणां जीवनं अध्ययनं च बाधते, केषुचित् सन्दर्भेषु च, साक्षात् उत्पीडनं यहूदीविरोधी दुरुपयोगं च प्रचारयति। तत् स्थगितव्यं भवति” इति सः अवदत्।

परिसरे यहूदीविरोधिनां विरुद्धं युद्धं कर्तुं नियोजितं सर्वकारीयमार्गदर्शनं सूचयितुं अपि एषा सभा सहायता भवति।

इत्थं च, छात्रकार्यालयः (OfS) पञ्जीकरणस्य नूतनशर्तस्य विषये स्वस्य परामर्शस्य प्रतिक्रियां प्रकाशयितुं प्रतिबद्धः अस्ति, यत् OfS इत्यस्मै स्वीकृतिं आरोपयितुं शक्तिं दातुं शक्नोति यत्र स्पष्टं प्रमाणं भवति tha विश्वविद्यालयाः पर्याप्तं वा उचितं वा कार्यवाही कर्तुं असफलाः सन्ति tackl harassment, सहित यहूदीविरोधी दुरुपयोग।

“मया सर्वथा स्पष्टं कृतम् यत् विश्वविद्यालयैः यहूदीविरोधित्वं दमनं कर्तव्यं, विरोधाः विश्वविद्यालयजीवनं अनुचितरूपेण न बाधन्ते इति सुनिश्चितं कर्तव्यम् इति शिक्षासचिवः गिलियन कीगनः अवदत्।

गतवर्षे बजटे, सर्वकारेण शैक्षिकपरिवेशेषु यहूदीविरोधिदुरुपयोगस्य निवारणाय 7 मिलियन GBP अतिरिक्तसमर्थनस्य घोषणा कृता, तथा च thi 500,000 GBP परिसरे यहूदीछात्राणां समर्थनं वर्धयितुं विश्वविद्यालयस्य यहूदी चैपलैन्सी इत्यस्य कार्यस्य समर्थनाय समर्पितं भविष्यति।

विश्वविद्यालयस्य यहूदी चैपलैन्सी छात्राणां घटनाभिः सह निबद्धुं सहायतां करोति o यहूदीविरोधित्वं धमकी च वर्तमानकाले 13 क्षेत्रेषु ove 100 विश्वविद्यालयेषु 8,500 तः अधिकानां छात्राणां समर्थनं करोति। यहूदीछात्रसङ्घः (UJS) देशे सर्वत्र यहूदीछात्राणां सम्मुखे “विषाक्तवातावरणस्य” आलोचनां कृतवान् यूके-समुदायसुरक्षान्यासस्य अनुसारं २०२२ तः २०२३ पर्यन्तं विश्वविद्यालयसम्बद्धेषु यहूदीविरोधिघटनासु २० प्रतिशतं वृद्धिः अभवत्

मन्त्रिणः सुनिश्चितं कर्तुम् इच्छन्ति यत् विश्वविद्यालयाः तत्कालं अनुशासनात्मकं कार्यवाही कुर्वन्ति i कोऽपि छात्रः जातिगतद्वेषं वा हिंसां वा प्रेरयति इति ज्ञायते – तथा च th पुलिसेन सह सम्पर्कं कुर्वन्तु यत्र तेषां मतं यत् आपराधिकं कार्यं कृतम् अस्ति।

शिक्षासचिवः रविवासरे कुलपतिभ्यः लिखितवान् यत् यहूदीछात्रेभ्यः प्रदत्तस्य समर्थनस्य विषये सर्वकारस्य अपेक्षाः स्थापयति। यहूदीछात्रसङ्घस्य प्रतिनिधिः अपि गुरुवासरे th गोलमेजमे उपस्थितः भविष्यति यत् तेषां अनुभवान् दृष्टिकोणान् च साझां करिष्यन्ति सुनाक-कीगनयोः सह th-समागमस्य समये, ये कुलपतिं आमन्त्रयिष्यन्ति यत् ते bes अभ्यासान् ज्ञातान् पाठान् च साझां करिष्यन्ति तथा च सर्वकारः कथं निरन्तरं कर्तुं शक्नोति इति विषये विचारान् अन्वेषयिष्यन्ति यहूदीविरोधिघटनानां विरुद्धं युद्धे तेषां समर्थनं कर्तुं।

अमेरिकीविश्वविद्यालयपरिसरयोः बृहत्विरोधस्य अनन्तरं इजरायल-हमास-सङ्घर्षस्य विरोधं कुर्वन्तः छात्राः केचन यूके-विश्वविद्यालयपरिसराः केचन शिबिराणि आगच्छन्ति इति दृष्टवन्तः।