नवीदिल्ली, भारतस्य आपराधिकन्यायव्यवस्थायां व्यापकपरिवर्तनं कृत्वा औपनिवेशिकयुगस्य कानूनानां समाप्तिम् अकुर्वन् सोमवासरात् देशे सर्वत्र त्रयः नवीनाः आपराधिककानूनानि प्रवर्तन्ते।

भारतीयन्यायसंहिता, भारतीयनागारिकसुरक्षसंहिता, भारतीयसाक्ष्याधिनियमः च क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनस्य च स्थाने स्थास्यन्ति।

नवीनकायदानानि आधुनिकन्यायव्यवस्थां आनयिष्यन्ति, यत्र शून्य-एफआईआर, पुलिस-शिकायतानां ऑनलाइन-पञ्जीकरणं, एसएमएस-इत्यादीनां इलेक्ट्रॉनिक-मोड्-माध्यमेन सम्मनं, सर्वेषां जघन्य-अपराधानां अपराध-स्थलानां अनिवार्य-वीडियो-चित्रणं च इत्यादीनि प्रावधानाः समाविष्टाः भविष्यन्ति |.तेषां वर्तमानसामाजिकवास्तविकतानां अपराधानां च सम्बोधनस्य प्रयासः कृतः, संविधाने निहितानाम् आदर्शानां दृष्ट्या एतेषां प्रभावीरूपेण निवारणार्थं तन्त्रं प्रदातुं च प्रयत्नः कृतः इति आधिकारिकस्रोताः अवदन्।

कानूनानां प्रायोगिकरूपेण कार्यं कृतवान् केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत्, ब्रिटिशयुगस्य कानूनानां विपरीतम्, ये दण्डात्मककार्याणि प्राधान्यं ददति, तेषां विपरीतम्, नूतनानां कानूनानां न्यायप्रदानं प्राधान्यं दास्यति।

"एते नियमाः भारतीयैः, भारतीयैः, भारतीयसंसदेन च निर्मिताः सन्ति, औपनिवेशिक-आपराधिक-न्याय-कानूनानां च समाप्तिः भवति" इति सः अवदत् ।शाहः अवदत् यत् नियमाः केवलं नामकरणस्य परिवर्तनं न अपितु पूर्णतया परिष्कारं आनयितुं सन्ति।

नवीननियमानां "आत्मा, शरीरं, आत्मा च" भारतीयः इति सः अवदत्।

न्यायः एकः छत्रपदः अस्ति यः पीडितः अपराधी च समावेशयति इति गृहमन्त्री उक्तवान् तथा च एते नूतनाः कानूनाः भारतीय-आचार-भावेन राजनैतिक-आर्थिक-सामाजिक-न्यायं सुनिश्चितं करिष्यन्ति इति च अजोडत्।नवीनकायदानानुसारं आपराधिकप्रकरणेषु निर्णयः न्यायाधीशस्य समाप्तेः ४५ दिवसेषु आगन्तुं भवति तथा च प्रथमसुनवायीतः ६० दिवसेषु आरोपस्य स्वरूपं निर्मातव्यम्।

बलात्कारपीडितानां वक्तव्यं महिलापुलिसपदाधिकारिणा स्वस्य अभिभावकस्य वा बन्धुस्य वा उपस्थितौ अभिलेखितं भविष्यति तथा च सप्तदिनान्तरे चिकित्साप्रतिवेदनानि आगन्तुं भवेयुः।

संगठितअपराधाः आतङ्कवादस्य कार्याणि च परिभाषितानि, देशद्रोहस्य स्थाने देशद्रोहः कृतः, सर्वेषां अन्वेषणस्य जब्धस्य च वीडियो रिकार्डिङ्ग् अनिवार्यं कृतम् अस्ति।महिला-बाल-विरुद्ध-अपराधानां विषये नूतनः अध्यायः योजितः, कस्यापि बालस्य क्रय-विक्रयणं जघन्य-अपराधं कृतम् अस्ति तथा च नाबालिगस्य सामूहिकबलात्कारस्य मृत्युदण्डस्य आजीवनकारावासस्य वा व्यवस्था अस्ति।

नूतने कानूने महिलाबालविरुद्धाः अपराधाः, हत्याः, राज्यविरुद्धाः अपराधाः च प्राधान्यं दत्ताः सन्ति।

अतिव्याप्तखण्डानां विलयः सरलीकरणं च कृतम् अस्ति, भारतीयदण्डसंहितायां ५११ खण्डानां विरुद्धं केवलं ३५८ धाराः भविष्यन्ति इति सूत्रेषु उक्तम्।यथा - ६ तः ५२ खण्डात् विकीर्णाः परिभाषाः एकस्य खण्डस्य अधः आनीताः । अष्टादश खण्डाः पूर्वमेव निरसिताः सन्ति तथा च भार-माप-सम्बद्धाः चत्वारः कानूनी मापनशास्त्र-अधिनियमस्य २००९ इत्यस्य अन्तर्गतं आच्छादिताः सन्ति ।

विवाहस्य मिथ्याप्रतिज्ञा, नाबालिगानां सामूहिकबलात्कारः, जनसमूहस्य लिञ्चिंग्, श्रृङ्खलाहरणम् इत्यादीनां प्रसङ्गाः ज्ञायन्ते परन्तु वर्तमानभारतीयदण्डसंहितायां एतादृशघटनानां निवारणार्थं विशिष्टाः प्रावधानाः न आसन्

एतानि भारतीयन्यायसंहितायां सम्बोधितानि इति सूत्राणि अवदन्।विवाहस्य मिथ्याप्रतिज्ञायां यौनसम्बन्धं कृत्वा स्त्रियाः परित्यागादिप्रकरणानाम् कृते नूतनः प्रावधानः कृतः अस्ति ।

न्यायः, पारदर्शिता, न्यायः च इति त्रयः नियमाः आधारिताः इति सूत्रेषु उक्तम्।

नूतनकायदानानां अन्तर्गतं इदानीं कश्चन व्यक्तिः इलेक्ट्रॉनिकसञ्चारद्वारा घटनानां सूचनां दातुं शक्नोति, भौतिकरूपेण पुलिस-स्थानकं गन्तुं आवश्यकतां विना । एतेन सुलभतरं शीघ्रं च प्रतिवेदनं भवति, येन पुलिसैः शीघ्रं कार्यवाही कर्तुं सुविधा भवति ।शून्य-एफआईआर-प्रवर्तनेन कश्चन व्यक्तिः न्यायक्षेत्रस्य परवाहं विना कस्मिन् अपि पुलिस-स्थाने प्रथमसूचना-प्रतिवेदनं (FIR) दातुं शक्नोति ।

एतेन कानूनी प्रक्रियायाः आरम्भे विलम्बः समाप्तः भवति, अपराधस्य तत्कालं निवेदनं च सुनिश्चितं भवति ।

नियमस्य एकः रोचकः परिवर्तनः अस्ति यत् गृहीतस्य सन्दर्भे व्यक्तिस्य अधिकारः अस्ति यत् सः व्यक्तिं स्वस्य स्थितिविषये स्वस्य पसन्दस्य विषये सूचयितुं शक्नोति ।एतेन गृहीतस्य व्यक्तिस्य तत्कालं समर्थनं, सहायता च सुनिश्चिता भविष्यति।

तदतिरिक्तं अधुना पुलिस-स्थानकानां, जिला-मुख्यालयस्य च अन्तः गिरफ्तारी-विवरणं प्रमुखतया प्रदर्शितं भविष्यति, येन गृहीतस्य व्यक्तिस्य परिवारेभ्यः मित्रेभ्यः च महत्त्वपूर्णसूचनाः सुलभतया प्राप्तुं शक्यन्ते |.

प्रकरणानाम् अन्वेषणानाञ्च सुदृढीकरणाय न्यायिकविशेषज्ञानाम् अपराधस्थलानां भ्रमणं गम्भीरापराधानां कृते प्रमाणसङ्ग्रहणं च अनिवार्यं जातम्नवीनकायदानानां अन्तर्गतं महिलानां विरुद्धं अपराधस्य शिकाराः ९० दिवसेषु स्वप्रकरणस्य प्रगतेः नियमितरूपेण अद्यतनं प्राप्तुं अर्हन्ति।

एतत् प्रावधानं पीडितानां सूचनां कानूनीप्रक्रियायां च संलग्नं करोति, पारदर्शितां विश्वासं च वर्धयति ।

नवीनकायदाः सर्वेषु चिकित्सालयेषु महिलानां बालकानां च विरुद्धं अपराधस्य पीडितानां निःशुल्कप्रथमचिकित्सायाः अथवा चिकित्सायाः गारण्टीं ददाति।एतत् प्रावधानं चुनौतीपूर्णसमये पीडितानां कल्याणं, पुनर्प्राप्तिं च प्राथमिकताम् अददात्, आवश्यकचिकित्सापरिचर्यायाः तत्कालं उपलब्धतां सुनिश्चितं करोति ।

अधुना सम्मनं विद्युत्प्रकारेण प्रदातुं शक्यते, कानूनीप्रक्रियासु त्वरितता, कागदपत्राणि न्यूनीकृत्य, सम्बद्धानां सर्वेषां पक्षेषु कुशलसञ्चारः सुनिश्चित्य च।

स्त्रियाः विरुद्धं कतिपयेषु अपराधेषु पीडितायाः वक्तव्यं यावत् व्यावहारिकं भवति तावत् महिलादण्डाधिकारिणा, तस्याः अभावे च स्त्रियाः उपस्थितौ पुरुषदण्डाधिकारिणा च संवेदनशीलतां न्याय्यं च सुनिश्चित्य समर्थकवातावरणं निर्माय अभिलेखितव्यम् पीडितानां कृते।अभियुक्तः पीडितः च 14 दिवसेषु एफआईआर, पुलिस रिपोर्ट, आरोपपत्रं, वक्तव्यं, स्वीकारपत्रं, अन्येषां दस्तावेजानां प्रतिलिपानि प्राप्तुं अधिकारिणः सन्ति।

न्यायालयाः प्रकरणस्य सुनवायीषु अनावश्यकविलम्बं परिहरितुं अधिकतमं द्वौ स्थगनौ अनुमन्यन्ते, येन समये न्यायस्य वितरणं सुनिश्चितं भवति।

नवीनकायदानानि सर्वेभ्यः राज्यसर्वकारेभ्यः साक्षिणां सुरक्षां सहकार्यं च सुनिश्चित्य साक्षिसंरक्षणयोजनानि कार्यान्वितुं आज्ञापयन्ति, येन कानूनीकार्यवाहीनां विश्वसनीयता प्रभावशीलता च वर्धते।"लिंग" इत्यस्य परिभाषायां अधुना हिजड़ाः व्यक्तिः समाविष्टाः सन्ति, येन समावेशीत्वं समानतां च प्रवर्धते ।

सर्वाणि कानूनीकार्याणि इलेक्ट्रॉनिकरूपेण कृत्वा नूतनाः कानूनाः पीडितानां, साक्षिणां, अभियुक्तानां च सुविधां प्रदास्यन्ति, येन सम्पूर्णा कानूनी प्रक्रिया सुव्यवस्थिता, त्वरिता च भवति

पीडिते अधिकं रक्षणं दातुं बलात्कारस्य अपराधेन सम्बद्धे अन्वेषणे पारदर्शितां प्रवर्तयितुं च पीडितायाः वक्तव्यं श्रव्य-वीडियो-माध्यमेन अभिलेखितं भविष्यति।महिलाः, १५ वर्षाणाम् अधः, ६० वर्षाणाम् उपरि जनाः, विकलाङ्गाः वा तीव्ररोगयुक्ताः वा पुलिसस्थानेषु गमनात् मुक्ताः सन्ति, तेषां निवासस्थाने पुलिससहायतां प्राप्तुं शक्नुवन्ति