उरुग्वे-अर्जेन्टिना-देशयोः सीमान्तराज्ये अभिलेखवृष्टिः, जलप्लावनं, पङ्कस्खलनं च कृत्वा विगत अष्टदिनेषु १३२ जनाः लापताः, ३६१ जनाः च घातिताः, २,००,०० तः अधिकाः निवासिनः स्वगृहाणि निष्कासयितुं बाध्यन्ते इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

राज्यस्य नागरिकरक्षासंस्थायाः अनुसारं राजधानीनगरं पोर्टो अलेग्रे सहितं ३८८ o राज्यस्य ४९७ नगरेषु १४ लक्षं जनाः अस्याः आपदायाः कारणात् प्रभाविताः सन्ति

नगरस्य ८५ प्रतिशताधिकजनसङ्ख्या पेयजलस्य उपलब्धिः नष्टा अस्ति येन अधिकारिणः आपूर्तिं राशनं कर्तुं प्रवृत्ताः सन्ति ।

राज्यव्यापीरूपेण कक्षाः स्थगिताः सन्ति, यतः ७९० विद्यालयाः जलप्लावनेन प्रभाविताः ३८८ क्षतिः अभवत्, अन्ये ५२ विद्यालयाः निष्कासितानां आश्रयार्थं सेवां कुर्वन्ति।

ब्राजीलस्य राष्ट्रपतिः लुइज् इनासिओ लुला दा सिल्वा इत्यनेन प्रतिज्ञातं संघीयसहायतां कृत्वा आपदास्थलानां भ्रमणं कृतम् अस्ति।

जलवायुघटनानां श्रृङ्खलायाः कारणेन वर्षाधारकमेघाः राज्यस्य आर्धेभ्यः अधिकं अवशेषं सङ्गृहीतवन्तः, यत् नव-अति-उष्णकटिबंधीयचक्रवातैः i २०२३ आहतम्