एजन्सी इत्यस्य नवीनतमप्रतिवेदनानुसारं २९ एप्रिलमासात् आरभ्य अभूतपूर्वस्य तीव्रमौसमस्य दिवसेषु २३.९ लक्षं निवासिनः प्रभाविताः इति सिन्हुआ समाचारसंस्थायाः समाचारः।

आपदायाः चरमसमये ४५०,००० तः अधिकान् जनान् निष्कासयितुं व्यवस्थिताः इति प्रतिवेदने उक्तम् ।

जूनमासस्य मध्यभागे यदा जलप्रलयः शान्तः भवितुम् आरब्धवान्, तदा उद्धारस्य पुनर्प्राप्तेः च प्रयत्नाः निरन्तरं भवन्ति स्म, विशेषतः नगरीयजलनिकासीव्यवस्थानां पुनर्स्थापनार्थं, विशेषतः पोर्टो अलेग्रेनगरे, यत्र गुआइबानद्याः अतिप्रवाहस्य अनन्तरं सप्ताहान्ते पुनः जलप्लावनेन आहतः

ब्राजीलस्य राष्ट्रपतिना लुईस् इनासिओ लुला दा सिल्वा इत्यनेन नियुक्तस्य पाउलो पिमेण्टा इत्यस्य मते ब्राजीलस्य सर्वकारेण रियो ग्राण्डे दो सुल् इत्यस्य पुनर्निर्माणार्थं ८५.७ अरब रियल (प्रायः १५ अरब डॉलर) इत्येव निर्धारितम् अस्ति

अर्जेन्टिना-उरुग्वे-देशयोः सीमायां स्थितं कृषि-पशुपालन-शक्तिकेन्द्रं रियो ग्राण्डे दो सुल्-इत्यत्र सैनिकानाम् स्थानीयस्वयंसेविकानां च साहाय्येन ८९,००० तः अधिकाः निवासिनः १५,००० पशवः च उद्धारिताः