पत्रकारेभ्यः दत्तवक्तव्येषु अभियोजकः फ्रेंक्लिन् आल्बोर्टा इत्यनेन गिरफ्तारीपत्राणि निर्गताः इति पुष्टिः कृता । तख्तापलटस्य प्रयासे सम्बद्धानां उत्तरदायित्वं निर्धारयितुं छापामारी इत्यादयः उपायाः क्रियन्ते इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

संदिग्धेषु सक्रियकर्तव्ये वा सेवानिवृत्ताः वा सैन्यकर्मचारिणः सन्ति, येषु पूर्वसेनासेनापतिः जुआन् जोस् ज़ुनिगा अपि अस्ति, यः प्रतिद्वन्द्वीगुटस्य नेतृत्वं कृत्वा जूनमासस्य २६ दिनाङ्के ला पाज्-नगरस्य राष्ट्रपतिभवनं आक्रमणं कृतवान्