वाशिङ्गटन, डीसी [अमेरिका], नासा-सङ्घस्य अन्तरिक्षयात्रिकद्वयं बैरी विल्मोर्, सुनीता विलियम्स च पृथिव्यां पुनरागमनस्य कोऽपि योजनाकृतः तिथिः नास्ति तथा च ते बोइङ्ग्-कम्पनीयाः स्टारलाइनर-अन्तरिक्षयानस्य अनेक-यान्त्रिक-समस्यानां मध्ये अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके (ISS) सवाराः प्रतीक्षन्ते इति एबीसी-न्यूज-पत्रिकायाः ​​समाचारः।

नासा-सङ्घस्य अन्तरिक्षयात्रीद्वयं जूनमासस्य १४ दिनाङ्के पुनरागमनं निर्धारितम् आसीत् तथापि पृथिव्यां पुनरागमनस्य तिथिः निर्धारिता नास्ति यतः तयोः पुनरागमनस्य बहुवारं विलम्बः जातः

एकस्मिन् वक्तव्ये नासा-संस्थायाः वाणिज्यिकदलकार्यक्रमस्य प्रबन्धकः स्टीव स्टिच् इत्यनेन उक्तं यत्, "वयं स्वसमयं गृहीत्वा अस्माकं मानकमिशनप्रबन्धनदलप्रक्रियायाः अनुसरणं कुर्मः" इति एबीसी न्यूजस्य प्रतिवेदनानुसारम्।

स्टिच् इत्यनेन अपि उक्तं यत्, "वयं साक्षात्कारस्य, डॉकिंग् इत्यस्य च समये अवलोकितानां लघु हीलियम-प्रणाली-लीक-प्रबन्धनस्य, थ्रस्टर-प्रदर्शनस्य च प्रबन्धनस्य सापेक्षतया अस्माकं निर्णय-निर्माणं चालयितुं दत्तांशं ददामः

विमानसेनापतिः बैरी "बच्" विल्मोर्, विमानचालकः सुनीता "सुनी" विलियम्स च सहितं स्टारलाइनर-विमानं केप-कानावेराल्-नगरस्य केप-कानावेराल्-नगरस्य केप-कनावेराल्-अन्तरिक्ष-बलस्थानकात् जून-मासस्य ५ दिनाङ्के प्रक्षेपितम् ।स्टारलाइनर्-विमानं जून-मासस्य ६ दिनाङ्के ISS-इत्यत्र आगतं

नासा-संस्थायाः बृहत्तरस्य वाणिज्यिक-चालक-कार्यक्रमस्य भागः अस्ति यत् एतत् द्रष्टुम् इच्छति स्म यत् बोइङ्ग्-इत्यस्य अन्तरिक्षयानं ISS-इत्यस्मात् प्रति गन्तुं गन्तुं च नियमित-मिशनं कर्तुं प्रमाणितं कर्तुं शक्यते वा इति

बोइङ्ग्, नासा च उक्तवन्तौ यत् सम्प्रति चालकदलस्य संकटः नास्ति यतः ते कक्षायां प्रचुरं आपूर्तिं कृत्वा ISS-याने सन्ति तथा च अगस्तमासस्य मध्यभागपर्यन्तं स्टेशनस्य समयसूचना तुल्यकालिकरूपेण उद्घाटिता अस्ति।

नासा तथा बोइङ्ग् इत्यनेन उक्तं यत् विल्मोर् विलियम्स च आईएसएस-सवारस्य एक्सपेडिएशन ७१ चालकदलेन सह "एकीकृतौ" सन्ति तथा च आवश्यकतानुसारं स्टेशनस्य संचालने चालकदलस्य सहायतां कुर्वन्ति तथा च नासा इत्यस्य स्टारलाइनरस्य सम्भाव्यप्रमाणीकरणाय आवश्यकानि "उद्देश्यानि" पूर्णं कुर्वन्ति इति एबीसी न्यूज इत्यस्य समाचारः।

एकस्मिन् वक्तव्ये बोइङ्ग्-संस्थायाः स्टारलाइनर-कार्यक्रमस्य उपाध्यक्षः कार्यक्रम-प्रबन्धकः च मार्क-नप्पी अवदत् यत्, "चालकदलस्य प्रतिक्रिया अत्यन्तं सकारात्मका अभवत्, ते च जानन्ति यत् वयं चालकदलस्य उड्डयनपरीक्षायां यत् किमपि शिक्षणं कुर्मः तस्य प्रत्येकं बिट् अस्माकं अनुभवं सुधरति, तीक्ष्णं च करिष्यति भविष्यत् चालकदलम्।"

स्टारलाइनर् इत्यस्य प्रक्षेपणात् पूर्वमपि अनेकाः विषयाः सम्मुखीकृताः सन्ति । मूलतः अस्थायीरूपेण मे ६ दिनाङ्के उड्डयनपरीक्षणं निर्धारितम् आसीत् तथापि कक्षायां अन्तरिक्षयानं प्रक्षेपयन्तः रॉकेट् निर्माय संचालितं कृत्वा युनाइटेड् लॉन्च एलायन्स् (ULA) इत्यस्य रॉकेटस्य आक्सीजन-कपाटस्य समस्यायाः अनन्तरं विलम्बः अभवत्

पश्चात् प्रक्षेपणतिथिः मे २५ दिनाङ्के निर्धारिता आसीत् तथापि सेवामॉड्यूले लघु हीलियमस्य लीकं प्राप्तम्, यस्मिन् अन्तरिक्षयानस्य संचालनार्थं समर्थनप्रणाल्याः, उपकरणानि च सन्ति इति एबीसी न्यूज् इति वृत्तान्तः।

ततः हीलियमस्य लीकः, थ्रस्टर-प्रकरणेन च स्टारलाइन्स्-इत्यस्य डॉकिंग्-विलम्बस्य धमकी अभवत् । पञ्चदिनानि यावत् ISS-इत्यत्र गोदीं कृत्वा नासा-बोइङ्ग्-संस्थायाः कथनमस्ति यत् अन्तरिक्षयानं पञ्च "लघु" हीलियम-लीक्स् अनुभवति इति । तस्मिन् समये नासा-संस्था, बोइङ्ग्-संस्था च पुनरागमन-अभियानस्य कृते पर्याप्तं हीलियम-उपलब्धम् इति अवदन् ।