ह्यूस्टन्, सोमवासरे प्रातःकाले टेक्सास्-नगरे हानिकारकवायुः जलप्लावनं च आनयत् शक्तिशाली उष्णकटिबंधीयतूफानः बेरिलः आगतवान् इति कारणेन न्यूनातिन्यूनं चत्वारः जनाः मृताः, प्रायः त्रिलक्षं गृहाणि व्यापाराणि च विद्युत्हीनानि अभवन्।

बेरिल् इत्यनेन माटागोर्डा-नगरस्य समीपे प्रथमश्रेणी-तूफानरूपेण स्थलप्रवेशस्य शीघ्रमेव अनन्तरं विद्यालयाः, व्यवसायाः, कार्यालयाः, वित्तीयसंस्थाः च स्थगिताः इति राष्ट्रियतूफानकेन्द्रेण सोमवासरे सायं उक्तम्।

पूर्वी टेक्सास्, पश्चिमलुईसियाना, आर्कान्सास् इत्यादीनां भागेषु जलप्रलयः, वर्षा, बवंडराः च सम्भवन्ति इति केन्द्रेण उक्तम्।

गृहेषु वृक्षाणां पतनेन द्वौ जनाः मृतौ, ह्यूस्टन्-पुलिसविभागस्य एकः नागरिकः कर्मचारी च जलप्रलयजलेन फसन् मृतः

अग्निप्रकोपे एकः अपि मृतः इति सूचना प्राप्ता।

अधिकारिणः सोमवासरे रात्रौ निवासिनः गृहे एव तिष्ठन्तु इति आहूतवन्तः यतः बेरिलतः जलप्लावनजलं न्यूनीकर्तुं आरब्धम्, तथा च चालकाः क्षतिस्य सर्वेक्षणं कर्तुं आरब्धवन्तः।

"निर्मलं आकाशं भवन्तं मूर्खं मा करोतु" इति मेयरः जॉन् विट्मायरः वार्ताकारसम्मेलने अवदत् ।

“व्यापकसंरचनात्मकक्षतिः इति तत्कालं सूचनाः न प्राप्ताः” इति सः अवदत्, “अस्माकं अद्यापि भयानकपरिस्थितयः सन्ति” इति ।

हैरिस् काउण्टी न्यायाधीशः लीना हिडाल्गो अपि तथैव सन्देशं प्रदत्तवती यत् “वयम् अद्यापि काननात् बहिः न अस्मत्... श्वः यावत् प्रतीक्षामः एव। स्वसम्पत्तौ क्षतिमूल्यांकनं करणं एकं कार्यं, परन्तु अनावश्यकरूपेण परिभ्रमणं — वयं वास्तवमेव याचयामः यत् भवान् तत् परिहरतु” इति ।

लेफ्टिनेंट गवर्नर् दान पैट्रिकः, यः राज्यस्य नेतृत्वं कुर्वन् अस्ति, यदा टेक्सास् गवर्नर् ग्रेग् एबट् देशात् बहिः अस्ति, सः अवदत् यत् सम्पूर्णे टेक्सास्-देशे विच्छेदं अनुभवन्तः प्रायः २७ लक्षग्राहकानाम् कृते “विद्युत्पुनर्स्थापनार्थं बहुदिवसीयप्रक्रिया” भविष्यति।

पैट्रिक् इत्यनेन उक्तं यत् सेण्टरपोइण्ट्-अधिकारिणः तस्मै अवदन् यत् ते पुनर्स्थापनप्रयासेषु सहायतार्थं ११,५०० जनान् प्रेषयन्ति।

श्रमिकाः राज्यात् बहिः अपि च टेक्सास्-नगरस्य अप्रभावित-काउण्टीभ्यः आगच्छन्ति इति पैट्रिक् सोमवासरे अपराह्णे ऑस्टिन्-नगरे तूफान-सम्भाषणे अवदत्।

उच्चजलं, वृक्षक्षतिः अन्ये च मलिनाः आगामिषु कतिपयेषु दिनेषु मार्गमार्गाः असुरक्षिताः भविष्यन्ति इति अपेक्षा अस्ति इति TxDOT इत्यस्य ह्यूस्टन्-मण्डलस्य अधिकारिणां कथनम् अस्ति।

फोर्टबेण्ड् काउण्टी इत्यस्य अनेकाः परिसरा:, ये सर्वाधिकं प्रभाविताः, तेषु विद्युत्विच्छेदस्य, वर्धमानस्य जलप्रलयस्य च अतिरिक्तं चौराहेषु, मार्गेषु च विशालवृक्षाणां मलिनमवशेषाः दृष्टाः

अन्येषु परिसरेषु, यथा केटी, सिन्को रेन्च्, क्रॉस् क्रीकः, फुल्शियर् च सोमवासरे प्रातःकालादेव विद्युत्विहीनाः सन्ति ।

यातायातः मार्गाद् बहिः अस्ति अथवा अतीव विच्छिन्नः अस्ति, यतः अत्यल्पाः यातायातसंकेताः कार्यरताः सन्ति, परन्तु अन्ये सर्वे अधः सन्ति ।

तूफानक्षतिः बहुधा पातितशाखासु, भग्नवेष्टनेषु, उद्धृतवृक्षेषु च सीमितम् अस्ति ।

सोमवासरे प्रातः ६ वादनात् आरभ्य कर्तव्यं कुर्वन् टेक्सास् राजमार्गगस्त्याधिकारी कोरी रॉबिन्सन् अवदत् यत्, "संरचनात्मकक्षतिः बहु नास्ति, केवलं भग्नशाखाः, वस्तूनि च सन्ति।

"अस्माकं कृते अन्यनगरेभ्यः अधिकाः गस्ती-अधिकारिणः आगच्छन्ति।"

दक्षिणपूर्व टेक्सासस्य के-12 जिल्हेषु उच्चशिक्षासंस्थासु च बहवः विद्यालयबन्दाः मंगलवासरपर्यन्तं व्याप्ताः भविष्यन्ति। यद्यपि विद्यालयाः न्यूनतमं क्षतिं ज्ञापयन्ति तथापि तूफानस्य अनन्तरं विद्युत् नास्ति चिन्ताजनकः।

बेरिलः, उष्णकटिबंधीयतूफाने दुर्बलः भूत्वा, गतसप्ताहस्य समाप्तेः मेक्सिको-कैरिबियन-देशयोः भागेषु घातकं विनाशमार्गं विदारयन्-५ श्रेणी-विशालकायस्य अपेक्षया दूरं न्यूनशक्तिः आसीत्