बेङ्गलूरु, अत्रत्याः न्यायालयेन सोमवासरे जदयू-सांसदस्य पूर्वसांसदस्य प्रज्वालरेवन्ना इत्यस्याः विरुद्धं बलात्कारस्य यौनशोषणस्य च आरोपः १४ दिवसानां न्यायिकनिग्रहे प्रेषितः।

अद्य तस्य विशेषानुसन्धानदलस्य (एसआईटी) अभिरक्षणं समाप्तम् इति कारणेन सः ४२ तमे अतिरिक्तमुख्यमहानगरदण्डाधिकारीन्यायालये प्रस्तुतः।

न्यायालयः मे ३१ दिनाङ्के तं एसआईटी-निग्रहे ६ जूनपर्यन्तं प्रेषितवान्, अनन्तरं जूनमासस्य १० दिनाङ्कपर्यन्तं तस्य विस्तारं कृतवान् ।

तेषां निग्रहे स्थित्वा एसआईटी इत्यनेन प्रमाणसङ्ग्रहः, साक्षिणां साक्षात्कारः च सहितं विस्तृतं अन्वेषणं कृतम्, रेवान्ना इत्यनेन आरोपानाम् विषये बहुधा प्रश्नः कृतः

आरोपानाम् गम्भीरताम् एसआईटी-द्वारा प्रस्तुतानि प्रमाणानि च विचार्य न्यायालयेन तं १४ दिवसान् यावत्, जून-मासस्य २४ दिनाङ्कपर्यन्तं, न्यायिक-अभिरक्षणे स्थापयितुं निर्णयः कृतः

जदयू-पितृपुरुषस्य पूर्वप्रधानमन्त्री एच् डी देवेगौडा इत्यस्य ३३ वर्षीयः पौत्रः सद्यःकाले निर्वाचने हसनसंसदीयक्षेत्रं धारयितुं स्वस्य प्रयासे असफलः आसीत्।

मे ३१ दिनाङ्के जर्मनीदेशात् बेङ्गलूरुनगरस्य केम्पेगौडा-अन्तर्राष्ट्रीयविमानस्थानके अवतरितस्य शीघ्रमेव एसआइटी-अधिकारिणः रेवान्ना-महोदयं गृहीतवन्तः ।

हसनस्य निर्वाचनं गमनस्य एकदिनानन्तरं सः एप्रिलमासस्य २७ दिनाङ्के जर्मनीदेशं प्रति प्रस्थितवान् आसीत् । केन्द्रीयजागृतिब्यूरोद्वारा एसआइटी-संस्थायाः अनुरोधस्य अनन्तरं पूर्वं तस्य स्थलस्य सूचनां याचयन्ती ‘नीलकोणसूचना’ इण्टरपोल्-संस्थायाः जारीकृता आसीत्

निर्वाचितप्रतिनिधिविशेषन्यायालयेन एसआईटीद्वारा प्रस्तावितस्य आवेदनस्य अनन्तरं मे १८ दिनाङ्के रेवान्नाविरुद्धं गिरफ्तारीपत्रं जारीकृतम्।

हसनमण्डलस्य होलेनारासीपुरे २८ एप्रिल दिनाङ्के तस्य विरुद्धं पंजीकृते प्रकरणे सः गृहीतः आसीत् ।तस्य विरुद्धं ४७ वर्षीयायाः पूर्वदासीयाः यौन-उत्पीडनस्य आरोपः आसीत् सः द्वितीयक्रमाङ्कस्य अभियुक्तः इति सूचीकृतः अस्ति, तस्य पिता विधायकः च एच् डी रेवान्ना प्राथमिकः आरोपी अस्ति ।

प्रजवाल रेवन्ना इत्यस्याः यौनशोषणस्य त्रयः प्रकरणाः कृताः सन्ति। तस्य विरुद्धं बलात्कारस्य आरोपाः अपि सन्ति ।

हसननगरे २६ एप्रिलदिनाङ्के लोकसभानिर्वाचनात् पूर्वं प्रजवालरेवन्नासम्बद्धाः कथिताः स्पष्टाः भिडियाः युक्ताः पेन्-ड्राइव्-प्रसारणं कृत्वा यौनशोषणस्य प्रकरणाः प्रकाशं प्राप्तवन्तः।

तस्य विरुद्धं दाखिलप्रकरणानाम् अनन्तरं जदयू-संस्थायाः पक्षतः निलम्बनं कृतम् ।