'विस्तारक' एकः दलस्य कार्यकर्त्ता भवति यस्य कार्यं भवति यत् सः कस्यचित् संसदीयस्य अथवा विधानसभाक्षेत्रस्य राजनैतिकस्थितेः विषये भूस्तरीयप्रतिक्रियाः संग्रहीतुं शक्नोति

भाजपा 'विस्तारक' इत्यस्य समापनसभा अत्रत्याः पार्टीकार्यालये बी.एल. संतोष, राजस्थान के मुख्यमंत्री भजनलाल शर्मा, अन्य वरिष्ठ नेताओं के साथ।

अस्मिन् अवसरे वदन् संतोषः अवदत् यत् भाजपायाः 'विस्तारकाः' दलस्य विचारधारानुसारं तृणमूलस्तरस्य कार्यं कृतवन्तः। सः अवदत् यत् प्रत्येकस्य विस्तारकस्य सुझावः दलस्य कृते महत्त्वपूर्णः अस्ति।

राजस्थान इकाई भाजपा अध्यक्ष सी.पी. जोशी इत्यनेन उक्तं यत्, दलस्य विचारधारा जनसामान्यं प्रति नेतुम् उद्दिश्य राज्ये लोकसभा-विधानसभा-निर्वाचने विधानसभा-लोकसभा-निर्वाचनाय च दलेन विस्तारकान् चयनं कृतम्।

"प्रत्येकविस्तारकः स्वसमयं पातितवान्, परिश्रमं च कृतवान्, भाजपायाः विचारधारां सुदृढं कर्तुं च उत्तमप्रयत्नाः कृतवान्। केन्द्रीय-राज्य-एककेन भाजपा-विस्तारकं दत्तं कार्यं समये एव सम्पन्नम्" इति सः अजोडत्।

राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा सभां सम्बोधयन् उक्तवान् यत् यदि कश्चन व्यक्तिः दलस्य कार्यं करोति तर्हि तस्य परिचयः अपि निर्मीयते।

"भाजपायाः राज्यविस्तारकाः दलाय समयं दत्तवन्तः... दलस्य कार्येण सह विस्तारकानाम् एकः नूतनः परिचयः अपि निर्मितः अस्ति। राज्यस्य प्रत्येकः विस्तारकः स्वहृदयेन भावेन च कार्यं कृतवान् अतः, दलेन च... संगठनं तृणमूलस्तरस्य सशक्तं जातम्" इति राजस्थानस्य मुख्याधिकारी अवदत्।