अगरताला, सीमासुरक्षाबलेन संवेदनशीलचौकीषु सुरक्षां सुदृढं कृत्वा तस्कराणां, मानवव्यापारं सक्षमं कृत्वा तस्कराणां, प्रचारस्य च उपरि दमनं आरब्धम् इति एकः वरिष्ठः अधिकारी अवदत्।

बीएसएफ-त्रिपुरा-सीमा-महानिरीक्षकः पटेल-पीयूष-पुरुषोत्तम-दासः अवदत् यत् शिलाङ्ग-नगरे बाङ्गला-सीमा-रक्षकैः सह अद्यतन-वार्तायां सीमाक्षेत्रेषु कार्यं कुर्वतां बाङ्गलादेशीय-अपराधिनां सूचीं युक्तं डोजियरं समीपस्थस्य देशस्य बलाय समर्पितं अस्ति।

शनिवासरे अत्र पत्रकारैः सह दासः अवदत् यत् बीजीबी इत्यनेन अस्मान् आश्वासितं यत् तेषां विरुद्धं कानूनानुसारं कार्यवाही भविष्यति।

त्रिपुरा मुख्यमन्त्री माणिकसाहा अद्यैव पूर्वोत्तरराज्ये अन्तर्राष्ट्रीयसीमायां घुसपैठस्य हाले एव वृद्धिं प्रकाशितवान्।

दासः अवदत् यत् सीमारक्षकबलद्वयं दुर्बलक्षेत्राणां पहिचानं कृत्वा विशेषसमन्वयितं संयुक्तगस्तीं कर्तुं सहमतः अस्ति।

सः अवदत् यत् तस्करान्, प्रचारकान् च गृहीतुं सम्बन्धित-अधिकारिभ्यः गुप्तचर-आधारित-कार्यक्रमं प्रारब्धं कर्तुं कथितम् अस्ति।

सः अवदत् यत् अतिरिक्तदलानि नियोज्यन्ते, राज्यपुलिससहितं संयुक्तकार्यक्रमेषु विशेषं ध्यानं च दीयते।

दासः अपि अवदत् यत् निगरानीयप्रौद्योगिक्या भौतिकप्रभुत्वं वर्धितम् अस्ति यस्मिन् एआइ-सक्षमकैमरा, मुखपरिचयसाधनं च समाविष्टम् अस्ति।