बीआरएस अध्यक्षः पूर्वमुख्यमन्त्री च के.चन्द्रशेखररावः बुधवासरे निवेदितायाः उम्मीदवारीं स्वीकृतवान्। मुख्यविपक्षदलः आशास्ति यत् २०२३ तमे वर्षे विधानसभानिर्वाचने निर्वाचनस्य अनन्तरं मासत्रयस्य अन्तः नन्दितायाः मृत्योः अनन्तरं यत् सहानुभूतिः निर्मितवती इति प्रतीयमानस्य पूंजीकरणं करिष्यति।

मलकाजगिरी लोकसभाक्षेत्रस्य विधानसभाखण्डेषु अन्यतमस्य सिकन्दराबाद छावनीयाः उपनिर्वाचनं मे १३ दिनाङ्के लोसभानिर्वाचनेन सह भवितुं निश्चितम् अस्ति।

हैदराबादस्य समीपे २३ फरवरी दिनाङ्के कारदुर्घटने मृता ३७ वर्षीयः नन्दिता बीआरएस-नेतृणां सिकन्दराबाद-निर्वाचनक्षेत्रस्य पञ्चवारं विधायकस्य च जी सायन्ना इत्यस्य पुत्री आसीत्, यस्याः गतवर्षस्य फेब्रुवरी-मासस्य १९ दिनाङ्के अस्वस्थतायाः कारणेन निधनं जातम् आसीत्

सा स्वस्य समीपस्थं प्रतिद्वन्द्वी भाजपायाः नारायणश्रीगणेशं १७,१६९ मतैः मार्गेण पराजितवती आसीत् । सः अद्यैव सत्ताधारी काङ्ग्रेस-पक्षे सम्मिलितः अभवत्, तया च श्रीगणानां उपनिर्वाचनस्य उम्मीदवारः इति नामाङ्कनं कृतम् ।

उपनिर्वाचनं काङ्ग्रेसस्य कृते महत्त्वपूर्णम् अस्ति, यस्याः th विधानसभायां सुडौ बहुमतं वर्तते तथा च हैदराबाद-नगरे प्रवेशं कर्तुं पश्यति यतः सः २०२३ तमस्य वर्षस्य निर्वाचने राज्यस्य राजधानीयां क्षतिं कृतवान्। काङ्ग्रेसपक्षः ११९ सदस्यीयविधानसभायां ६४ आसनानि प्राप्तवान् आसीत् किन्तु ग्रेटर हैदराबादक्षेत्रे रिक्तस्थानं आकर्षितवान्, यत्र २४ विधायकाः निर्वाचिताः सन्ति।

उपनिर्वाचनं काङ्ग्रेसस्य कृते अपि महत्त्वपूर्णम् अस्ति यतः मुख्यमन्त्री ए.