श्रीधर रेड्डी इत्यस्य हत्या लक्ष्मीपल्ली ग्रामे ओ चिन्नाम्बवी मण्डले अज्ञातजनैः। बीआरएस नेता टी. हरीश राव ने श्रीधर रेड्डी के थ परिवार को गहरी शोक संवेदना की।

सः आरोपितवान् यत् काङ्ग्रेससर्वकारस्य सत्तां प्राप्तस्य पञ्चमासाभ्यन्तरे कोल्हापुरनिर्वाचनक्षेत्रे एव बीआरएस-नेतृद्वयं मारितम्।

सः अवदत् यत् अनेकेषु स्थानेषु बीआरएस-नेतृणां कार्यकर्तृणां च उपरि आक्रमणानि अभवन् लोकतन्त्रे हत्यायाः राजनीतिस्य स्थानं नास्ति इति सति, पूर्वमन्त्री उक्तवान् यत् एतादृशाः आक्रमणाः बीआरएस-सङ्घस्य जनानां विषयेषु स्वरं उत्थापयितुं न निवर्तयिष्यन्ति।

सः बीआरएस-कार्यकर्तृभ्यः आश्वासनं दत्तवान् यत् दलं तेषां पार्श्वे तिष्ठति इति। बीआरएस-नेतृत्वेन राजनैतिकप्रेरितानां हत्यानां तत्कालं अन्वेषणं अभियुक्तानां कठोरदण्डः इति आग्रहः कृतः ।

बीआरएस कार्याध्यक्ष के.टी. श्रीधर रेड्डी इत्यस्य परिवारस्य सान्त्वनाय अन्यैः बीआरएस-नेतृभिः सह रामारावः वानापार्थिमण्डलं प्रस्थितवान् ।

बीआरएस नगरकुर्नूल सांसद प्रत्याशी एवं पूर्व आईपीएस अधिकारी आर. प्रवीणकुमारस्य आरोपः अस्ति यत् बीआर-नेतृणां जीवनाय गम्भीरः खतरा अस्ति इति दलेन th पुलिस-महानिदेशकाय शिकायतया केवलं १० दिवसाभ्यन्तरे एव नवीनतमः हत्या अभवत्।

सः आरोपितवान् यत् मुख्यमन्त्री ए रेवन्थ रेड्डी, मन्त्री जुपल्ली कृष्णरावः च प्रोत्साहनेन हत्याः भवन्ति। सः कृष्णरावस्य मन्त्रिमण्डलात् निष्कासनस्य th आग्रहं कृतवान् ।