अयं निर्णयः भूमि-सपाट-आदि-सम्पत्त्याः उत्परिवर्तनसम्बद्धानां असंख्यानां शिकायतां अनन्तरं भवति ।

भूमिसुधार-राजस्वमन्त्री दिलीपजयसवालः अस्य विकासस्य पुष्टिं कृत्वा अवदत् यत्, “भ्रष्टाचार-अनियमितेषु कथित-सम्बद्धतायाः कारणात् सर्कल-अधिकारिणां (सीओ) तेषां अधीनस्थानां च विरुद्धं शिकायतां प्राप्नुमः |. अतः वयं ३६ अधिकारिणां विरुद्धं विभागीयजाँचम् आरब्धवन्तः, तेषु केषाञ्चन विरुद्धं कार्यवाही अपि कृतवन्तः” इति ।

जायसवालः अपि अवदत् यत्, “जाँचस्य निष्कर्षाणाम् अनन्तरं वयं विभागाय प्रिन्स् राज इति वृत्ताधिकारिणः तत्कालं प्रभावेण निलम्बयितुं निर्देशं दत्तवन्तः। पूर्वं सेवानिवृत्तः प्रभाषनारायणलालः अपि विभागीयकार्याणां सामनां करिष्यति। तेषां अतिरिक्तं भूमि-उत्परिवर्तन-अनियमितानां अधीनस्थानां अधिकारिणां अपि निलम्बनं कृतम्” इति ।

“विभागः कथितानां अधिकारिणां सम्पत्तिषु अन्वेषणं करिष्यति, आवश्यकता चेत् आर्थिकअपराध-एककस्य (ईओयू) साहाय्यम् अपि गृह्यते” इति मन्त्री अवदत्।